A 88-5 Gaṇeśagītā

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 88/5
Title: Gaṇeśagītā
Dimensions: 32.5 x 12 cm x 73 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Vedānta
Date: VS 1850
Acc No.: NAK 4/143
Remarks:


Reel No. A 88-5

Inventory No.: 21550

Title Gaṇeśagītā

Remarks with comments, assigned to the Gaṇeśapurāṇa

Author Vyāsa

Commentator Nīlakaṇṭha

Subject Vedānta

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 32.5 x 12.0 cm

Folios 73

Lines per Folio 13

Foliation numerals in the right-hand margin of the verso

Illustrations 2

Date of Copying ŚS 1750 ?

Place of Copying kāśī

Place of Deposit NAK

Accession No. 4/43

Manuscript Features

Two Illustrations of sītārāma and siṃha on the last exposure,

Excerpts

Beginning

śrīgaṇēśāya namaḥ ||

ganēśoyaṃ lokaḥ sa namati gaṇēśaṃ matikṛte

gaṇeśonodīrṇaḥ spṛhayatu ganēśāya satataṃ

gaṇeśādudbhūtaḥ sa kimiha ganēśasya vikṛtir

ganeśo(!) trādhyasta prakaṭaya gaṇeśātramadṛtam 1

gaṇādhīśaṃ namaskṛtya ganādhīśānanodgatān

ganeśaprītaye gītāṃ vyākarimi yathāmatiḥ 2 (fol. 1v1–2)

…kauvāca evam eva purāpṛṣṭaḥ śaunakena mahātmanāḥ

sa sūta kathayāmāsaḥ gītāṃ vyāsamukhācchubhāṃ 1

sūta uvāca

aṣṭādaśapurāṇoktaṃ amṛtaṃ prāśitaṃ tvayā

…tatoti rasavatpātuṃ ichā(!)myamṛtamuttamam (fol. 2r7–8)

End

vidyārthino bhaved vidyā sukhārthī sukhamāpnuyāt

kāmānanyākkabhetkāmī muktimaṃte prayāṃti te 52 (fol. 72v8)

śrīcāturdhara bhaṇitau gaṇēśagītāṭīkāyāṃ gaṇapatibhāvadīpikāyāṃ ||gaṃbhīrapratatasadarthadarśikāyāṃ adhyāyo daśamaparoṃtimaḥ sphuṭobhūt 11 (fol. 73r1–2)

Colophon

śrīmatpadvākyapramāṇamaryādādhuraṃdharacāturdhara vaṃśāvataṃsa goviṃdasūrisūnor nīlakaṇṭhasya kṛtau gaṇēśagītāṭīkāyāṃ gaṇapatibhāvadīpikāyāṃ ekādaśodhyāyaḥ 11

oṃ tatsaditi śrīgaṇeśagītāsūpanisadarthagarbhāsuyogāmṛtārthaśāstre gaṇēśapurāṇe uttarakhaṃḍe śrīgajānanavareṇyasaṃvāde trividhavastuvivekanirupaṇaṃ nāmaikonapaṃcāśatatamodhyāyaḥ 149

gagana śaragirindai vikramārkasya śāke

puraharapuri kāśyāṃ bhādraśukle caturthyāṃ ||

suragurudivasebhūt pūrna eṣaḥ prabadho

gaṇapatipadapadme cārpitotīva bhaktyā 1 (fol. 73r2–5)

Microfilm Details

Reel No. A 88/5

Exposures 74

Used Copy Kathmandu

Type of Film positive

Catalogued by MS

Date 18-03-2004

Bibliography