A 88-6 Gītāsāra

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 88/6
Title: Gītāsāra
Dimensions: 24 x 9.5 cm x 8 folios
Material: paper?
Condition:
Scripts: unknown
Languages: Sanskrit
Subjects: Vedānta
Date:
Acc No.: NAK 1/1697
Remarks:


Reel No. A 88-6 Inventory No. 39230

Title Gītāsāra

Remarks

Author

Commentator

Subject Vedānta

Language Sanskrit

Text Features

Manuscript Details

Script Devanagari

Material paper

State complete

Size 24.0 x 9.5 cm

Folios 8

Lines per Folio 6

Foliation figures in the right margins of the verso

Scribe Suturāma?

Date of Copying ŚS 1749

Place of Copying

Place of Deposit NAK

Accession No. 1/1697

Manuscript Features

Excerpts

Beginning

śrīgaṇēśāya namaḥ || ||

arjjuna uvāca ||

oṃkārasya māhātmyar upasthānapastathā(!) ||

tat sarve śrotum ichāmi(!) vrūhi me puruṣottamaṃ(!) || 1 ||

śrībhagavān uvāca ||

sādhu pārtha mahābāho yan mā(!) tvaṃ paripṛchasiḥ(!) ||

vistareṇa pravakṣāmi tan me nigaditaḥ(!) śṛṇu || 2 || (fol. 1v1–4)

End

idaṃ śāstra(!) mayā proktaṃ guhyaṃ vedārtha nirmitaṃ ||

etat puṇyaṃ pāpaharaṃ dhyānam duḥsvapnanāśanam

paṭhatāṃ śṛṇvatāṃ vāpi viṣṇor māhātmyam uttamam ||

paṣṭhitaṃ(!) sarvaśāstrāṇI kṛṣnasya kathitaṃ dhruvaṃ ||

aṣṭādaśapurāṇāni navavyākaraṇā śāsane ||

stat(!) phalaṃ sarvayajñeṣu sarvatīrtheṣu yatphalam ||

tatphalaṃ pāṇḍavaḥ(!) śreṣṭha viṣṇoḥ smaraṇā kīrttanāt || 75 || (fol. 8v4:9r2)

Colophon

iti śrīkṛṣṇārjunasaṃvāde gītāsārākhyaṃ samāptaṃ śubhamastu || suturāma? lekhanena paṭhanāya śāke 1749

Microfilm Details

Reel No. A 88/6

Date of Filming Not given

Exposures 9

Used Copy Kathmandu

Type of Film positive

Catalogued by MS

Date 28-7-2004

Bibliography