A 881-7 Rasamaṃjarī and Rasikarañjanī

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 881/7
Title: Rasamañjarī
Dimensions: x cm x folios
Material: paper?
Condition:
Scripts:
Languages:
Subjects:
Date:
Acc No.:
Remarks:

Reel No. A 881/7 = B 308/29–309/1

Inventory No. 50562

Title Rasamaṃjarī and Rasikarañjanī

Remarks

Author Bhānudatta Miśra and Gopālabhaṭṭa

Subject Alaṃkāra

Language Sanskrit

Manuscript Details

Script Devangari

Material paper

State complete

Size 24.3 x 10.9 cm

Binding Hole(s)

Folios 54

Lines per Folio 10–12

Foliation figures on the verso, in the left hand margin under the abbreviation ra. maṃ. and in the right hand margin under the word rāmaḥ

Scribe Viṣṇuvallabha

Date of Copying SAM 1683

Place of Copying

King

Donor

Owner/Deliverer

Place of Deposit NAK

Accession No. 3/106

Manuscript Features

There is one miscellaneous folio at the beginning of the manuscript.

Excerpts

«Beginning of the root text»


śrīgaṇeśāya namaḥ


ātmīyaṃ caraṇaṃ dadhāti purato nimnonnatāyāṃ bhuvi

svīyenaiva kareṇa karṣati taroḥ puṣpaṃ śramāśaṃkayā

talpe kiṃ dhṛtaḥ gatva(!) cāviracite nidrātibhoge nijair

aṃtaḥ premarasālasām priyatamām aṃge dadhāno haraḥ 1


vidvatkulamanobhṛṃgarasavyāsaṃgahetave

eṣā prakāśyate śrīmadbhānunā rasamaṃjarī 2


tatra raseṣu śṛṃgārasyābhyarhitatvena tadālaṃvanatvena nāyikā tāvan nirūpyate sā ca tridhā svakīyā parakiyā⟨ḥ⟩ sāmānyā ceti (fol. 1v7–8, 3r5–7)


«Beginning of the commentary»


śrīgaṇeśāya namaḥ


sānaṃdāyāṃ dine ye spuradaśanisamā mallavargge sagarvāḥ

kaṃse sāsūkṣaṇaṃ svapriyakulamanasī janmabhāsvatsvarūpaṃ

saṃmugdhastrīśaliṃgan madanaśararucāṃ rāśayor aṃgabhūmau

kalyāṇaṃ kalpayaṃtām alaghumadhupater naikalakṣmyāḥ kaṭākṣyāḥ 1


śrīmadgopālabhaṭṭena draviḍakṣmāsu parvaṇā

kriyate rasamaṃja ---rasikarañjinī 2


prāripsitarasamaṃjarīgraṃthanirvighnaparisamāptaye sveṣṭadevate(!) bhavau vastunirddeśatvena darśayan bhānukaranāmā kavi[r] maṃgalam ācarati maṃgalam ācarati (fol. 1v1–4)


«End of the root text»


sākṣād darśanaṃ yathā cetaś caṃcalatāṃ jyaja priya sakhi śriḍe(!)na māṃ pīḍaya

bhrātar muṃca dṛśau nimeṣa bhaga[va]n kāmakṣaṇaṃ kṣamyatāṃ

barhaṃ mūrddhani karṇayoḥ kulayaṃ(!) vaṃśaṃ dadhānaḥ kare

so yaṃ locanagocarībhavati me dāmodaraḥ suṃdaraḥ 36 (!)


mādhīkasyaṃdasaṃdohasuṃdarī rasamaṃjarī

kurve tu kavayaḥ karṇabhūṣaṇaṃ kṛpayā mama 37


tato yasya gaṇeśvaraḥ kavikulālaṃkāracūḍāmaṇir

deśo yasya videhabhūḥ surasaritkallolakirmīritā

padyena svakṛtena tena kapinā śrībhānunā yojitā

vāgdevīśrutipārijātakusumasparddhāṃ karī maṃjarī (fol. 53r7, 53v4–6, 54r6–8)


«End of the commentary»


evaṃ graṃthaṃ kṛtvā kavīn prati vadati mādhvīketi bho kavayaḥ kāvyakartāraḥ mama kṛpayā rasayuktāṃ maṃjarīva maṃjarītāṃ karṇabhūṣaṇaṃ kurvaṃtu kiṃ bhūtāṃ mādhvīkaṃ abhūt tasya spaṃdaḥ sravaṇaṃ tasya saṃdohaḥ samūhas tena suṃdarī sarvataḥ kamanīyām ity arthaḥ samūha vyasaravyūha⟨saṃ⟩saṃdoha[vi]saravrajetya(!)maraḥ anuṣṭup chaṃdaḥ 37 piśa(!)dikaṃ prakāśayan graṃthasamāptiṃ karoti tāta iti yasya kavikulālaṃkāra cūḍāmaṇīr gaṇeśvaras tatnnāmā tāta pitā yasya surasarito gaṃgayāḥ kallolai(!) kirmīritā citritā videhabhūḥ janakabhūmiḥ deśaḥ tair abhuktadeśa ity arthaḥ tena śrībhānunā kavinā svakṛtena padyena ślokena maṃjarī tannāmāgraṃthaḥ yojitā kṛtety arthaḥ kiṃ bhūtā vāgdevyāḥ sarasvatyāḥ śrutau karṇe yatpārijātakusumaṃ kalpatarupuṣpaṃ tasya spardhāṃ karoti | tasā(!) tattulyety arthaḥ 38 śrīmadrāviḍanīvṛdevudhitidhuḥ śrīmān nṛsiṃho bhavadbhaṭṭa(!) śrīharivaṃśa uttamaguṇagrāmaikabhūs tatsutaḥ tatputrasya kṛtis tv iyaṃ vitanutāṃ gopālanāmno mudaṃ gopīnāthapadāraviṃdamakaraṃdadānaṃ videtolinaḥ(!) 1


matsraparihṛtamanasāṃ sudhiyāṃ purataḥ parisphuṭāveṣā rasikalalāṭataṭa evāramyā rasamaṃjarī ṭīkā 2 (fol. 53v7–54r5)


«Colophon of the root text»


iti śrībhānudattamiśraciracitā rasamaṃjarī samāptā śrīrāmo vijayatetarām śubhaṃ (54r8)


«Colophon of the commentary»


tāta śrīharivaṃśabhaṭṭaikacaraṇaśaraṇagopālabhaṭṭakṛtā rāsikaraṃjanī ṭīkā samāptā śubham astu leṣakapāṭhakayoḥ


netrāṃkapramite śāke māghe śukle gurau hi ke

gatvā śrīnagare ramye ʼlikhat svam 1683 śubhaṃ


likhitā viṣṇuvallabhena śubham (fol. 54v10–12 and on the side)


Microfilm Details

Reel No. A 881/7 = B 308/29–309/1

Date of Filming 11-08-1975

Exposures 58

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by AP

Date 23-05-2012

Bibliography