A 882-10 Kārikāvalī

From ngmcp
Jump to: navigation, search

Template:IP

Manuscript culture infobox

Filmed in: A 882/10
Title: Kārikāvalī
Dimensions: 39.1 x 12.1 cm x 13 folios
Material: paper?
Condition: damaged
Scripts: Devanagari
Languages: Sanskrit
Subjects: Darśana
Date:
Acc No.: NAK 6/697
Remarks:


Reel No. A 882/10

Inventory No. 30317

Title Kārikāvalī

Remarks

Author

Subject Nyāya

Language Sanskrit

Text Features different aspects of the philosophy

Manuscript Details

Script Devanagari

Material Indian paper

State incomplete, missing

Size 35.1 x 12.1 cm

Binding Hole

Folios 15

Lines per Folio 12

Foliation numbers in left margins of the verso

Place of Deposit NAK

Accession No. 6/697

Manuscript Features

Excerpts

Beginning

śrīgaṇeśāya namaḥ

sādhyābhāvavadavṛttitva vṛttitvamiti mūlam nanu vanhimāndhūmādityādi saddhetāvavyāptiḥ hetvadhikaraṇatāyā api sādhyābhāvādhikaraṇatayā tannirupitatvasya hetu niṣṭāyā(!) mādheyatāyāṃ satvāt adhikaraṇa nirupitatva vadadhikaraṇatā nirupitatvasyāpi ādheyatāyāṃ sarvasammatatvāt (fol. 1v1–3)

End

samavāyāvachinna prakārakaḥ tadabhāvaniścayoḥ virodho natu niravacchinna samavāyāvachinnaprakāratāka iti pṛthivī kapisaṃyogāditya ca hetvabhāvābhāve niravacchinnavṛttitvā prasiddhāvapi nātivyāptiriti kecittu svarupaṇeiva(!) vṛttitā niveśyā abhāvābhāvasthā(!) bhiriktatvānna vyabhicāriṇI hetvabhāvābhāve tada prasiddhi rityāhuḥ(!) ------- /// (fol. 15r2–5)

Microfilm Details

Reel No. A 882/10

Date of Filming

Exposures

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by SG

Date 21-03-2005