A 882-3 Gītāsāra

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 882/3
Title: Gītāsāra
Dimensions: 27.7 x 12.3 cm x 5 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Vedānta
Date:
Acc No.: NAK 6/1170
Remarks:


Reel No. A 882-3 Inventory No. 39249

Title Gītāsāra

Subject Vedānta

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 27.7 x 12.3 cm

Folios 6

Lines per Folio 10

Foliation figures in upper left-hnd and lower right-hand margin of the verso ; beneth the marginal title, gī.sā.and rāmaḥ

Scribe Nandikeśvara Śarmā

Place of Deposit NAK

Accession No. 6/1170

Manuscript Features

Excerpts

Beginning

oṃ namo bhagavate vāsudevāya ||

oṃ aṇguṣṭha kaniṣṭikayā (!) laṃ pṛthivyātmakaṃ gaṃdhaṃ samarpayāmi namaḥ oṃ aṃguṣṭa (!)(2) tarjanyā haṃ akāśātmakaṃ puṣpaṃ samarpayāmi namaḥ ukta nyāsena ○ aṅguṣṭa (!) tarjanyā haṃ vāyvātmkaṃ dhūpaṃ samarpayāmi na(3)maḥ adhoṇguṣṭa (!) madhyamayā haṃ tejātmakaṃ dīpaṃ samarpayāmi namaḥ || (fol. 1v1–3)

End

yā svayaṃ padmanābhasya mukhapadmā (!) viniḥsṛtaḥ ||

jñānadagdhaśarīrasya(9) punar janmo navindate (!)  || 104 ||

yathā raviḥ sarvarasaṃ prabhuṃkte

hutāśanaś cāpi ca sarvabhakṣī ||

tathaiva yogī viṣa(10)yān prabhuṃkte

nalipyate karma śubhāśubhābhyām || 105 || (fol. 6v8–10)

Colophon

likhitam idaṃ pustakaṃ nandikeśvara śarmaṇaḥ (!) śubham (fol. 6v10)

Microfilm Details

Reel No. A 882/3

Date of Filming 21-06-1984

Exposures 7

Used Copy Kathmandu

Type of Film positive

Catalogued by MS\SG

Date 24-05-2005

Bibliography