A 882-5(3) Aṣṭāvakrasaṃhitā

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 882/5
Title: Aṣṭāvakrasaṃhitā
Dimensions: 26 x 18 cm x 95 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Nepali; Sanskrit
Subjects: Vedānta
Date: VS 1891
Acc No.: NAK 6/888
Remarks:


Reel No. A 882-5 MTM Inventory No.: 3862

Title Aṣṭāvakrasaṃhitā

Subject Vedānta

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 26.0 x 18.0 cm

Folios 44

Lines per Folio 15

Foliation figures on upper left-hand and lower right-hand margin of the verso,

Date of Copying ŚS1756 VS 1891

Place of Deposit NAK

Accession No. 6/888(c)

Manuscript Features

Excerpts

Beginning

[Ṭīkā]

śrīgaṇeśāy namaḥ ||

śrīvidengarakā rajā janaka jo chn so tanle aṣṭāvakramunidekhi pāyāko brahmajñāna vedāntako artha bhāṣā prakaṭagari ||⟪⟫ || janaka rājā jo chan so aṣṭāvakramunikā caraṇamā namaskāra gari vintīgardā bhayā || kathaṃ iti || (fol. 1r1–3)

[Mūla]

janaka uvāca ||

kathaṃ jñānam avāpnoti katham muktir bhaviṣyati ||

vairājñaṃ(!) kathaṃ prāptaṃ etatvaṃ vrūhi me prabho || ||(!)

a(7)ṣṭāvakra uvāca ||

muktim icchasi cet tāta viṣayān viṣavat tyaja

kṣamārjavadayātoṣa satyaṃ pīyūṣavad bhaja || 2 || (fol. 1r6–7)

End

[Mūla]

tatvopadeśe (!) viṃśac ca(6)+++ deśakaiḥ ||

tatvasvasvarūpe viṃśaś ca same ca śatakaṃ bhavet || 4 ||

aṣṭakaṃ +++ jīvanmuktau caturdaśaḥ ||

ṣaṭ(7)saṃkhyākramavijñāne graṃthaikātmya+++ rāmaḥ rāmaḥ rāmaḥ rāmaḥ

(4)viṃśatyekamitaiḥ khaṃḍaiḥ ślokair ātmāgni Madhya khaiḥ

avadhūtānubhūtaiś ca ślo(5)kasaṃkhyā kramā amī || 6 || || (fol. 44v5–7:45r4–5)

[Ṭīkā]

viṃśatyekam iti yestā tarahale aṣṭāvakrasaṃhitāko saṃpūṇa saṃkhyāko krama kahiṃncha ekaīśatā yeskā khaṇḍa chan(2) ślokatā jīvātmā paramātmākā bhedale garī ātmā bhanyā ko duī 2 agni bhanyāko tina 3 mājhamā śūnya aṃkako ga(3)mana vāmagati hunāle aṃtyamā duī 2 mājhamā śūnya aghibāṭa tin duī adhik tinasaya chan ślokasaṃkhyā(7)ko kāma kahaṃchan baḍābaḍa avadhūta harule anubhava garinyā yo graṃtha ho yeti śloka hun bhanī kahiyo || 6 || (fol. 45r1–3,7)

Colophon

[Mūla]

iti śrīaṣtāvakrasaṃhitāyāṃ ślokasaṃkhyā(6) kathanaṃ ekaviṃqatiprakaraṇaṃ || 21 || om namo bhagavate ātmatatvātya(!) (fol.45r5–6)

[Ṭīkā]

iti śrīaṣṭāvakre ṭīkāyāṃ ślokānukramaṇikā samāptauiyaṃ (!) bhāṣāyāṃ ekaviṃśati prakaraṇaṃ samāptim agamat (9)|| 21 || oṃ namo bhagavate ātmasvarūpāya namo namaḥ || śrīśāke 1756 śrī vikramārkarājyakṛtaṃ samvat 1891(fol. 45r8–9)

Microfilm Details

Reel No. A 882/5(b)

Date of Filming 21-06-1984

Exposures 45

Used Copy Kathmandu

Type of Film positive

Catalogued by MS/SG

Date 24-05-2005

Bibliography