A 882-8 Tattvacintāmaṇi

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 882/8
Title: Tattvacintāmaṇi
Dimensions: 32.2 x 14.7 cm x 27 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Vedānta
Date: ŚS 1779
Acc No.: NAK 6/681
Remarks:


Reel No. A 882-8 Inventory No. 77518

Title Tatvacintāmaṇi

Subject Tantra

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 14.6 x 32.0 cm

Folios 37

Lines per Folio 10–11

Foliation figures in the upper left-hand margin of the verso under the abbreviation tatva. and lower right-hand mrgin of the verso under the word guruḥ

Date of Copying ŚS 1779

Place of Deposit NAK

Accession No. 6/681

Manuscript Features

Excerpts

Beginning

śrīgaṇeśāya namaḥ ||  || śrīmat (!) gurucaraṇakamalebhyo namaḥ || ||

asti satyaṃ paraṃ vrahma svarupo niṣkalaḥ (2) śivaḥ ||

sarvajñaḥ sarvakarttā ca sarveśo nirmalo dvyaḥ || 1 ||

svayaṃ jyotir anādyaṃto nirvikāraḥ parātparaḥ ||

ni(3)rguṇaḥ sacchidānaṃdaḥs (!) tadaṃśā jīvasaṃjñakāḥ || 2 ||

anādyavidhopahatā yathāgnau visphuliṃgakāḥ ||

anādya(4)vidyopahatā yathāgrau visphuliṃgakāḥ || 3 || ? (fol. 1v1–4)

End

tatphalaṃ (8) koṭi guṇitaṃ kaulikānāṃ prapūjane ||

kulaṃ kulāyā yo daddyān na sa yonau prajāyate || 21 ||

kaulikaṃ ni(9)ndayed yas tu kulaśāstraparāyaṇaḥ ||

sa yāti narake ghore satyam etan na saṃśayaḥ || 22 ||

avaśyaṃ bhaktisaṃ(10)yuktaṃ pūjayen nāmaputrakaṃ ||

na pūjayaṃti yo mūḍhaḥ (!) so bhakṣaṃ nātra saṃśayaḥ || 631 || || (fol. 27v7–10)

Colophon

 iti śrītatva(11)ciṃtāmaṇisamāptāḥ (!) || || śrīśāke 1779 sāla miti jyeṣṭhavadi 10 ro 3 etad dine samāptaṃ || śubhaṃ || (fol. 27v10–11)

 

Microfilm Details

Reel No. A 882/8

Date of Filming 21-06-1984

Exposures 28

Used Copy Kathmandu

Type of Film positive

Catalogued by MS/SG

Date 25-05-2005

Bibliography