A 883-3 Brahmāmṛtavarṣiṇī

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 883/3
Title: Brahmāmṛtavarṣiṇī
Dimensions: 34.1 x 14.2 cm x 216 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Vedānta
Date:
Acc No.: NAK 6/430
Remarks:


Reel No. A 883-3 Inventory No. 12305

Title Brahmāmṛtavarṣiṇī

Remarks This is the commentary on Brahmasūtra of Vyāsa by Dharma.

Author Dharma

Subject Vedānta

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State incomplete; fol.11, 17 and 49 are missing

Size 13.0 x 5.5 cm

Binding Hole 214

Folios 9–10

Lines per Folio figures in the upper left-hand margin under the abbreviation bra.sū. and in the lower right-hand margin under the word guruḥ on the verso

Place of Deposit NAK

Accession No. 6/430

Manuscript Features

Folios are wrongly ordered as 1–35, 34, 36, 38, 37, 39– 217.

Excerpts

Beginning

śrīgaṇeśāya namaḥ

śrīrāmacaraṇadvaṃdvam advaṃdvānaṃdasādhanaṃ

namāmi yadrajoyogāt pāṣāṇo pi sukhaṃ gataḥ 1

saṃ(2)gatiḥ saṃśayaḥ pūrvaparamakṣau tayoḥ pahalaṃ

bhāṣyasthāḥ śrutayaḥ sarvāḥ sūtrāṇy anavaśeṣataḥ 2

vyākhyāyaṃte sphuṭanyāyair mata(3)bhedo pi kutracit

ucyate sukhabodhārthaṃ śrīrāmo vīkṣyatām idaṃ 3

iha khalu nityādhyayanavidhinādhītasvādhyāya(mā(4)yāna)jñānavaṃtaṃ puruṣārthakāmam aihikāmuṣmikaphaleṣu viraktam upalabhamānaḥ paramakāriṇiko muniḥ sūtrayāmāsa (5) athāto brahmajijñāseti. atrāthaśabdena sādhanacatuṣṭayasaṃpattyānaṃtaryam ucyate (fol. 1v1–5)

End

ye rcirādimārgeṇa brahmalokaṃ prāptās teṣām anāvṛttir eva teṣāṃ na punar āvṛttir ityādimuktyabhidhā(8)yakaśabdād ity arthaḥ nirguṇabrahmavidām āvṛttiśaṃkaiva nāsti yataḥ saguṇavidām api nirguṇāśrayaṇenaivānāvṛttiḥ (9) nānyathā tasmād brahmavidāṃ nirastānarthavrātasvaprabhaniratiśayānaṃdabrahmātmanāvasthitir iti siddhaṃ sūtravṛttiḥ (!) śāstra(271r1)samāptidyotanārthāḥ (!)

yaḥ sarvaśrutivaṃdivaṃditatanur māyātmaniḍāṃtataḥ (!)

supte smin bhavapattane parimite kalpāṃta(2)kalpāṃtare

yaḥ †sarvāparipaṃthisāṃganayajaprajñāpravāhātajaḥ†

prajñālabhyasukhākṛtiḥ kṛtim imāṃ rāmaḥ sa gṛhṇātu naḥ (3) 1

asmin padye ʼdhyāyacatuṣṭayārthaḥ prasūcitaḥ (!)

viduṣā (!) kaṃṭhabhūṣeyaṃ kṛtā vṛttir mayā prabho

vyāsavāṅmaṇisaṃdṛbdhā(4) prīyate astu sarvadā 2 (fol. 216v7–217r4)

Colophon

iti śrīparamahaṃsaparivrājakācāryaśrīmanmukuṃdagoviṃdaśrīcaraṇaśikṣitaśrīrāma(5)kiṃkaradharmakṛtau brahmasūtravṛttau brahmāmṛtavarṣiṇyāṃ caturthādhyāyasya caturthapādaḥ samāptaḥ caturtho dhyāyaḥ 4 śubham (fol. 217r4–5)

Microfilm Details

Reel No. A 883/3

Date of Filming 21-07-1984

Exposures 282

Used Copy Kathmandu

Type of Film positive

Remarks two exposures of fols. 4v–5r, 32v–33r, 34v–36r, 38v–39r, 44v–45r, 51v–52r, 73v–74r, 82v–83r, 102v–148v, 182v–183r, 206v–213r and three exposures of fols. 107v–108r

Catalogued by BK/SG

Date 21-11-2005

Bibliography