A 883-4 Bhagavadgītā

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 883/4
Title: Bhagavadgītā
Dimensions: 25.1 x 11 cm x 61 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Mahābhārata
Date:
Acc No.: NAK 6/1166
Remarks:


Reel No. A 883-4 Inventory No. 7147

Title Śrīmadbhagavadgītā

Author Vedavyāsa

Subject Vedānta

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State incomplete

Size 11.0 x 25.0 cm

Folios 61

Lines per Folio 7

Foliation figures in the upper left-hand margin under the abbreviation bha.gī. and in the lower right-hand margin under the word rāmaḥ on the verso

Place of Deposit NAK

Accession No. 6/1166

Manuscript Features

Excerpts

Beginning

svasti śrīgaṇeśāya namaḥ || ||

oṃ namo bhagavate vāsudevāya ||  ||

oṃ asya śrībhagavadgī(2)tāmālāmaṃtrasya bhagavān vedavyāsa ṛṣir anuṣṭup chandaḥ || śrīkṛṣṇaparamātmā devatā || aśo(3)cyān anvaśocas tvaṃ prajñāvādāṃś ca bhāṣase iti bījam ||

sarvadharmān parityajya mām ekaṃ śara(4)ṇam vrajeti śaktiḥ || ahaṃ tvāṃ sarvapāpebhyo mokṣayiṣyāmi mā śuceti kīlakam || (fol. 1v1–4)

dhṛtarāṣṭra uvāca ||

dharmakṣetre kuru(3)kṣetre samavetā yuyutsavaḥ ||

māmakāḥ paṇḍavāś caiva kim akurvata saṃjaya || 1 || (fol. 3v2–3)

End

ya idaṃ paramaṃ guhyam madbhakteṣv abhidhāsyati ||

bhaktiṃ mayi parāṃ kṛtvā mām evaiṣya(6)sy asaṃśayaḥ || 68 ||

na ca tasmān manuṣyeṣu kaścin me priyakṛttamaḥ ||

bhavitā na ca me tasmā(7)d anyaḥ priyataro bhuvi || 69 ||

adhyeṣyate ca ya idan dharmyaṃ samvādam āvayoḥ ||

jñānayajñena /// (fol. 61r5–7)

Colophon

Microfilm Details

Reel No. A 883/4

Date of Filming 21-07-1984

Exposures 73

Used Copy Kathmandu

Type of Film positive

Remarks two exposures of fols. 12v–21r and 50v–51r

Catalogued by BK/SG

Date 22-11-2005

Bibliography