A 883-5 Bhagavadgītā

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 883/5
Title: Bhagavadgītā
Dimensions: 34.4 x 18.3 cm x 112 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Mahābhārata
Date: VS 1914
Acc No.: NAK 6/884
Remarks:


Reel No. A 883-5 Inventory No. 7070

Title Bhagavadgītā, Subodhinī

Remarks The commentary Subodhinī is done by Śrīdhara on the basic text Bhagavadgītā.

Author Vedavyāsa, Śrīdhara

Subject Vedānta

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State incomplete; fols. 99v–111r are missing

Size 18.3 x 34.4 cm

Folios 100

Lines per Folio 9–12

Foliation figures in the upper left-hand margin under the abbreviation gī. ṭī. and in the lower right-hand margin under the word rāmaḥ on the verso

Scribe Lokamaṇi Śarmā

Date of Copying VS 1914

Place of Deposit NAK

Accession No. 6/884

Manuscript Features

Excerpts

«Beginning of the root text:»

dhṛtarāṣṭra uvāca ||

dharmakṣetre kurukṣetre samavetā yuyutsavaḥ ||

māmakā[[ḥ]] pāṇḍavāś cai[[va]] kim akurvvata (5) sañjaya || 1 ||

saṃjaya uvāca ||

dṛṣṭvā tu pāṇḍavānīkaṃ vyūḍhaṃ duryodhanas tadā ||

ācāryyam upasaṃga(6)mya rājā vacanam abravīt || 2 || (fol. 2r4–6)

«Beginning of the commentary:»

|| || śrīgaṇeśāya namaḥ ||  ||

śeṣāśeṣamukhavyākhyācāturyaṃ tv ekavaktrataḥ ||

dadhānam adbhutaṃ vaṃ(2)de paramānandamādhavaṃ || 1 ||

śrīmādhavaṃ praṇamyomādhavaṃ viśveśam ādarāt ||

tadbhaktiyaṃtritaḥ (3) kurve gītāvyākhyāṃ subodhinīṃ || 2 || (fol. 1v1–3)

...

iha khalu sa(6)kalalokavaṃditacaraṇaḥ paramakāruṇiko bhagavān devakīnandanas tatvajñānavi(7)jṛṃbhitamohavibhraṃśitavivekatayā nijadharmaparityāgapara||dharmābhisaṃdhiparam a(8)rjunaṃ dharmajñānarahasyopadeśaplavena tasmāc chokamohasāgarād uddadhāra || (fol. 1v5–8)

«End of the root text:»

tac ca (6) saṃsmṛtya saṃsmṛtya rūpam atyadbhutaṃ hareḥ ||

vismayo me mahān rājan hṛṣyāmi ca punaḥ punaḥ || 77 ||

yatra (7) yogeśvaraḥ kṛṣṇo yatra pārtho dhanurddharaḥ ||

tatra śrīr vijayo bhūtir dhruvā nītir matir mamaḥ (!) || 78 || ❁ || (fol. 111v5–7)

«End of the commentary text:»

paramānaṃdapādābjarajaḥśrīdhareṇādhunā.

śrīdharasvāmi(7)yatinā kṛtā gītāsubodhinī.

svaprāgalbhyabalād viloḍya bhagavadgītāṃ tadaṃtargataṃ

tattvaṃ prepsur upaiti kiṃ gurukṛpāpīyūṣadṛṣṭiṃ (8) vinā [[||]]

ambu svāṃjalinā nirasya jaladher āditsur aṃtarmaṇīn

āvartteṣu na kiṃ nimajjati janaḥ satkarṇadhāraṃ vinā || 2 || ❁ || (fol. 112r6–8)

«Colophon of the root text:»

iti śrībhagavadgītāsūpaniṣatsu brahmavidyāyāṃ yogaśāstre śrīkṛṣṇārjunasaṃvāde mokṣayogo nāmāṣṭādaśo dhyāyaḥ || 18 || ❁ || (fol. 111v8)

«Colophon of the commentary:»

iti śrī(9)bhagavadgītāṭīkāyāṃ subodhinyāṃ śrīdharasvāmīkṛtāyā (!) mokṣayogo nāmāṣṭādaśo dhyāyaḥ || ❁ ||  || svasti śrīsamvat (10) 1914 sāla miti pauṣaṃ va(di) 7 roja 3 likhitam idaṃ pustakaṃ lokamaṇiśarmaṇā śubham ||  || śrīkṛṣṇāya namaḥ || (fol. 112r8–10)

Microfilm Details

Reel No. A 883/5

Date of Filming 21-06-1984

Exposures 108

Used Copy Kathmandu

Type of Film positive

Remarks two exposures of fols. 25v–26r, 33v–­34r and 91v–92r

Catalogued by BK/SG

Date 22-11-2005

Bibliography