A 883-6 Bhagavadgītā

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 883/6
Title: Bhagavadgītā
Dimensions: 32.1 x 5.8 cm x 40 folios
Material: paper?
Condition: damaged
Scripts: Devanagari; Newari
Languages: Sanskrit
Subjects: Mahābhārata
Date: NS 792
Acc No.: NAK 6/691
Remarks:

Reel No. A 883/6

Inventory No. 7172

Title Bhagavadgītā

Remarks

Author

Subject Mahābhārata

Language Sanskrit

Manuscript Details

Script Newari

Material paper

State complete

Size 32.1 x 5.8 cm

Binding Hole(s)

Folios 50

Lines per Folio 5

Foliation figures in the middle right hand margin on the verso

Scribe

Date of Copying NS 792

Place of Copying

King Nivāsamalladeva

Donor

Owner/Deliverer

Place of Deposit NAK

Accession No. 6/691

Manuscript Features

The folio numbers in the manuscript run serially. But many folios are inserted later.

Excerpts

Beginning

oṁ namo bhagavate vāsudevāya || ||


dhṛtarāṣṭra uvāca ||


dharmakṣētre kurukṣetre samavetā yuyutsavaḥ |

māmakāḥ pāṇḍavāś caiva kim akurvata sañjaya || 1 ||


sañjaya uvāca ||


dṛṣṭvā tu pāṇḍavānīkaṃ vyūḍhaṃ duryodhanas tadā |

ācāryam upasaṃgamya rājā vacanam abrabīt || 2 ||


paśyaitāṃ pāṇḍuputrāṇām ācāryya mahatīṃ camūṃ |

vyūḍḥāṃ drupadaputreṇa tava śiṣyeṇa dhīmatā || 3 || (fol. 1r1–3)


End

keccid etac chrutaṃ pārtha tvayaikāśraṇa(!)cetasā ||

kecid ajñānasaṃmohaḥ praṇaṣṭestadhanañjaya || 12 ||


naṣṭā mohasmṛtir labdhā tvatprasādāt mayācyuta |

sthito ʼsmi gatasaṃdehaḥ kariṣye vacanaṃ tava || 13 ||


sañjaya uvāca ||


ity ahaṃ vāsudevasya pā[r]thasya ca mahātmanaḥ |

samvādam imam aśloṣaṃ(!)m adbhutaṃ romaharṣaṇaṃ || 14 ||


vyāsaprasādācchrutavān etad guhyatamaṃ paraṃ |

yogaṃ yogeśvarokṛṣṇāt sākṣāt kathayataḥ svayaṃ || 15 ||


rājan saṃsmṛtya rūpam adbhutaṃ hari |

vismayāma mahārājan hṛṣyāmi ca punaḥ punaḥ || 16 ||


oṁ harir


yatra yogeśvaraḥ kṛṣṇo yatra pārtho dhanurddharaḥ |

tatra śrīr vijayā bhūti[r] dhruvā prītir matir mama || 17 ||


bhagavadbhaktiyuktasya tvatprasādātmabodhitaḥ

sukhaṃ baṃdhavibhūkti(!) syād iti gītārthasaṃgrahaḥ || 18 || (fol. 49v3–50r3)


Colophon

iti madbhagavadgītāūpaniṣatsu brahmavidyāyāṃ yogasās(!)tre śrīkṛṣṇārjunasaṃvāde śatasāhastryāṃ samhitāyāṃ bhīṣmaparvvaṇi paramārthanirṇaye mokṣayogo nāmāṣṭādaśādhyāyaḥ samāptam iti || 18 || śubham astu || || śrī yo ʼstu saṃvat 792 mārgaśīrakṛṣṇasaptamī aṃgāradine likhitaṃ sampūrṇaṃ || rājādhirājaśrī 2 nivāsamalladevasya vijayarājyaṃ (fol. 50r3–5)

Microfilm Details

Reel No. A 883/6

Date of Filming 25-06-1927

Exposures 46

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by AP

Date 15-05-2012

Bibliography