A 884-2 Bhagavadgītā

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 884/2
Title: Bhagavadgītā
Dimensions: 33.1 x 15.8 cm x 93 folios
Material: paper?
Condition: damaged
Scripts: Devanagari
Languages: Nepali; Sanskrit
Subjects: Mahābhārata
Date:
Acc No.: NAK 6/609
Remarks:


Reel No. A 884-2 Inventory No. 7122

Title Bhagavatgītā

Remarks commentary in Nepali language

Subject Vedānta

Language Sanskrit; Nepali

Manuscript Details

Script Devanagari

Material paper

State incomplete; missing and damaged

Size 33.1 x 15.8 cm

Folios 93

Lines per Folio 13–15

Foliation figures in upper left-hand and lower right-hand margin on the verso under the marginal title: bha. gī. ṭī. and rāmaḥ

Place of Deposit NAK

Accession No. 6/609

Manuscript Features

Available folios are 1–7, 36–37, 41, 57, 59, 101, 103 and 107

Note added by viśvanātha bhaṭṭarāi on the first exposure dated 2031-01-26 isdenots that, it is older than 100s year.;

ṛddhijaṅga śāha yasa pustakakā sudātāko bhanāī anusāra nepālī mahātmāle bhāṣāṭīkā gareko andājī 100 sau varṣa purāno viśvanātha śarmā miti 031-1-26

Root text is positioned on middle of the commentary on each folio. Commentary is in Nepali language above and under the root text.

Excerpts

«Beginning of the root text:»

sīdaṃti mama gātrāṇi mukhaṃ ca pariśuṣyati ||

vepathuś ca śarīre me romaharṣaś ca jāyate || 29 || (fol. 8r6)

«Beginning of the commentary:»

///‥ sta yuddha garnāko āpasta garī agāḍīmā ṣaḍā bhayāko deṣanāle || saba mero śarīra pani glānī bhai āudacha | mukha pa///(2) udo bhayo || tastai śarōra pani kampa huṃdo bhayo saṃpūrṇa dehaviṣaye pani || romāṃca bhaikana āudo bhayo bhani biṃti gardā (3)/// | (fol. 8r 1–3)

«Sub-colophon of the root text:»

iti śrībhagavatgītāsūpaniṣaṭsu (!) brahmavidhyāṃ yogaśāstre śrīkṛṣṇārjunasaṃvāde (5) triguṇavibhāgayogonāma saptadaśodhyāyaḥ || 17 || (fol. 97v4–5)

«Sub-colophon of the commentary:»

iti śrībhagavatgītāsūpaniṣatsu brahmavidhyāṃ yogaśāstre śrīkṛṣṇārjunasaṃvāde triguṇavibhāgayogonāma saptadaśodhyāyaḥ || 17 || (fol. 97v1)

«End of the root text:»

rājan saṃsmṛtya saṃsmṛtya saṃvādam imam adbhutaṃ ||

keśavārjunayoḥ puṇyaṃ hṛṣyāmi ca muhur muhuḥ || 76 ||

(6) tac ca saṃsmṛtya saṃsmṛtya rūpam atyadbhutaṃ hareḥ ||

viṣmayo me mahārāja hṛṣyāmi ca punaḥ punaḥ || 77 || (fol. 107v5–6)

«End of the commentary:»

tac ceti || hari āphai a(8)dbhūtaviśvarūpa bhayākā kana || samsmṛtya saṃjha ○ tasmā adbhūtasvarūpabhayākā || samjhadāmā he mahārāja dhṛtarāṣṭra maile (9)viśvarūpa saṃjhadāmā vismaya āścarye bhai ma jo chu vāraṃvāra harṣamā ḍuvirahyāko chu bhanī bintī gardachan || 77 ||

(fol. 107v7–9)

Microfilm Details

Reel No. A 884/2

Date of Filming 22-06-1984

Exposures 93

Used Copy Kathmandu

Type of Film positive

Catalogued by MS/SG

Date 21-11-2005

Bibliography