A 885-9(3) Ekādaśāhavidhi

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 885/9
Title: Ekādaśāhavidhi
Dimensions: 15.2 x 12.7 cm x 12 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Bauddha; Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 6/1265
Remarks:


Reel No. A 885-9 Inventory No. 109762

Title Ekādaśāhavidhi

Remarks Jihnuyā duḥkha benake vidhi

Subject Karmakāṇḍa

Language Sanskrit, Newari

Manuscript Details

Script Newari

Material thyasaphu

State complete

Size 15.2 x 12.7 cm

Folios 15

Lines per Folio 10

Place of Deposit NAK

Accession No. 6/1265

Manuscript Features

There are notes on earthquakes of NS 953 (AD 1833) and VS 1990 (AD 1934) written in second hands in the last folio.

Excerpts

Beginning

❖ oṁ namaḥ śrīgaṇeśāya || ||

atha jihnuyā duḥkha(2) benake vidhiḥ ||

hnāpāṃ khusi vaṅāo, khu kosvasyaṃ, khvāla(3) siya ||

jā thuye || dhavatīna ciya viparītanaṃ || laṃkha kā(4)palana pue ||

phina śivatvaṃ jyāya || kaṁcānaṃ teo || śiva(5)yā jaosa kṣīrapātra ||

khaosa jalapātra ||

lione yama(6)dhārāpātra, kuśa chapuna, śiva thiekaṃ taya || ||

śivapū(7)jā yāya || || (exp. 3right1-7)

«Extracts:»

iti ekādaśāhavidhiḥ || śubhaṃ || (exp. 13left4)

End

piṇḍa utthāpayāmi || utthāpa(4)yasva || piṇḍa ṅoya || saptavyādhādi sarvvaṃ paṭhet || (5) lāhā siya || aḍapva thāyasa tayakra choya || pi(6)ṇḍa coyakra choya ||

chesa julasā śivasake(7) aḍapva dunte || moḍa hluyāva oya ||

thvakuhnu ni(8)kṣārana naye ||

nigapiṇḍa thayakuhnu ḷ lusi pā(9)cakemāla || ||

iti śucipiṇḍavidhiḥ || || (10)

patraṃ brahmā phalaṃ viṣṇu, cūrṇṇa eva maheśvara |

kakhāya bha(11)gavatīdevī, pānam etad vidhīyate ||

gvā nakegu thva || (exp. 15left3-11 )

Colophon

 (fol. )

Microfilm Details

Reel No. A 885/9

Date of Filming 22-06-1984

Exposures 17

Used Copy Kathmandu

Type of Film positive

Catalogued by KT/RS

Date 26-11-2008

Bibliography