A 887-8 Bhagavadgītā

From ngmcp
Jump to: navigation, search

Template:IP

Manuscript culture infobox

Filmed in: A 887/8
Title: Bhagavadgītā
Dimensions: 21.3 x 11.4 cm x 78 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Mahābhārata
Date:
Acc No.: NAK 6/690
Remarks:


Reel No. A 887/8

Inventory No. 7177

Title Bhagavadgītā

Remarks

Author

Subject Vedāntadarśana

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State incomplete, damaged

Size 12.0 x 21.3 cm

Binding Hole

Folios 78

Lines per Folio 7

Foliation numbers in the both side of the verso

Place of Deposit NAK

Accession No. 6/690

Manuscript Features

Missing foll. are 75 and 78.

Excerpts

Beginning

oṃ namo bhagavate vāsudevāya ||    || śrīgaṇeśāyannama ||    ||

oṃ asya śrībhagavadgītāmālāmaṃtrasya bhavāna vedavyāsaṛṣir anuṣṭupaṃ chada ||    || śrīkṛṣṇa paramātmā devatā ||
asocyānāṃ nasocas tvaṃ prajñāvādāṃś ca bhāṣaseti vīseti vijaṃ ||
sarvadharmān parityaṃjām mām ekaṃ saraṇaṃ vrarjeti sakti ||
ahaṃ tvāṃ sarvapāpebhyo mokṣayiṣyāmi māśuca īti kīlakaḥ (fol. 1r1–4)

End

tacca saṃsmṛtya saṃsmṛtya rupam atyadbhutaṃ hare ||
vismayo me mahān rājan hṛṣyāmī ca punaḥ punaḥ || 77 ||

yatra yogeśvaraḥ kṛṣṇo yatra pārtho dhanurddharaḥ ||
tatra śrīr vijayobhūti dhruvānītir matir mama || 78 || ❁ || (fol. 80r1–4)

Colophon

iti śrībhagavadgītāsu upaniṣatsu vrahmavidyāyāṃ yogaśāstre śrīkṛṣṇārjjunasaṃvāde mokṣasaṃnyāsayogo nāmāṣṭādaśodhyāya || 18 || śrīkṛṣṇa ||    || (fol. 80r4–6)

Microfilm Details

Reel No. A 887/8

Date of Filming

Exposures

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by SG

Date 22-09-2004