A 888-1(1) Yogavāsiṣṭhasāra

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 888/1
Title: Yogavāsiṣṭhasāra
Dimensions: 21.2 x 19.3 cm x 19 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit; Newari
Subjects: Vedānta
Date: NS 1003
Acc No.:
Remarks: 40 folios?


Reel No. A 888-1 MTM Inventory No.: 83355

Title Yogavāsiṣṭhasāra

Remarks a basic text with commentary in Newari language

Subject Yoga

Language Sanskrit, Newari

Manuscript Details

Script Devanagari

Material paper

State complete

Size 21.0 x 15.6 cm

Folios 40

Lines per Folio 15–17

Foliation figures on the verso, in the upper left hand margin under the marginal title: śrīva. and in the lower right-hand margin under the word rāmaḥ. Marginal title: siṣṭha is written in the upper right-hand margin on the verso

Scribe Daivajña Vallabha

Date of Copying ŚS 1804, VS 1940, NS 1003

Place of Deposit NAK

Accession No. 6/1174

Manuscript Features

śrīvāśiṣṭayogasāratikābhāṣāyā julo śubham

śrīśāke samvat 1804

śrīvikramasaṃmvat 1940

śrīnepālisamvat 1003

The root text is written in middle of the folio and the commentary is written in the top and the bottom of the root text.

Excerpts

«Beginning of the root text:»

śrīgurubhyo namaḥ

vaśiṣṭa (!) uvācaḥ

dikkālādy anavachinnānanta(7)cinmātramūrttayeḥ (!)

svānubhūtekamātmāya (!) namaḥ śāntāya tejaśe (!)  1 (fol. 1v6–7)

«Beginning of the commentary text:»

❖ oṃ śohaṃ (!)

śrīgaṇeśāya namaḥ ||

dikkāleti gugukālayā vakhataśa śrī(2)vaśiṣṭamuṇī (!) gohmādava gohmā chahmātmā paramātmā anantamūrtti juyā hako (3) thī saṃvyāpta ju yā cohmā thamaṇaṃ majasvarūpa caitanyamūrtti brahmayā (fol. 1v1–3)

«End of the root text:»

saumyāṃbhaśī (!) yathā vīci na cāsti (8) na ca nāsti ca

tathā jagadbrahmaṇīdaṃ śūnyāśūnyapadaṃgata  (!) 35 (fol. 39r7–8)

«End of the commentary text:»

śuṃnyāśuṃnyavevahārajagatayā (!) ṣa (!) va brahamaśama (!) du dhaka śrīvasi(11)ṣṭamūnīna (!) śrīrāmacandrayāta ājñādayakagu yogamūlayātikā (!) bhāṣā śruya(12)māṇayānā (!) śrīambaragi[ri] yogīṇa thava satsaṃgayāta dhāla 

(fol. 39r10–12)

«Colophon of the root text:»

iti śrīyogavaśiṣtaśāre (!) jñāṇatatvanirupaṇaṃ (!) nāma daśama saṃpūrṇaṃ (!) (fol. 39r9)

«Colophon of the commentary:»

iti śrīyo(13)gavāśiṣṭasāre (!) bhāṣāyāṃ daśamaprakaraṇaṃ 10 śubham(14) iti samvat 1003 miti śrāvana (!) sudī 7 roje 6 likhiti (!) daivajña vallabharāma(15) (gāyatrī)yā julo śubham svātinakṣatra śulklayogaḥ śukravāra śubham (!)  

(fol. 39r12–15)

Microfilm Details

Reel No. A 888/1

Date of Filming 03-07-1984

Exposures 45

Used Copy Kathmandu

Type of Film positive

Remarks two exposures of fols. 9v–10r, 26v–27r, 29v–30r, 32–34r

Catalogued by MS/SG

Date 11-11-2005

Bibliography