A 888-2 Bhagavadgītā

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 888/2
Title: Bhagavadgītā
Dimensions: 26.8 x 12.5 cm x 52 folios
Material: paper?
Condition: damaged
Scripts: Devanagari
Languages: Sanskrit
Subjects: Mahābhārata
Date:
Acc No.: NAK 6/1168
Remarks:


Reel No. A 888-2 Inventory No. 7175

Title Bhagavadgītā

Subject Vedānta

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State incomplete; missing

Size 26.8 x 12.5 cm

Folios 54

Lines per Folio 7

Foliation figures in upper left-hand and lower right-hand margin on the verso under the marginal title: and word śivaḥ

Place of Deposit NAK

Accession No. 6/1168

Manuscript Features

Excerpts

Beginning

–maḥ || 

nānāvidhāni divyāni nānāvarṇākṛtīni ceti karatalapṛṣṭhābhyāṃ-n namaḥ ||

nainaṃ chinn(2)danti śāstrāṇi iti hṛdayāya namaḥ ||

na cainaṃ kledayaṃty āpa iti śrirase svāhā ||

achedyoyam adā(3)hyoyam iti śikhāyai vaṣat ||

nityaḥ sarvagatasthāṇur iti kavacāya huṃ || (fol. 2r1–3)

End

tac ca saṃsmṛtya saṃsmṛtya rūpa[m a]tyadbhutaṃ hareḥ ||

vismayo me mahān rājan hṛṣyāmi ca punaḥ (2) punaḥ || 77 ||

yatra yogeśvaraḥ kṛṣṇo yatra pārtho dhanurddharaḥ ||

tatra śrīr vijayo bhūtir dhruvānīti(3)r matir mama || 78 || (fol. 55v1–3)

Colophon

iti śrībhagavadgīrāsūpaniṣatsu brahmavidyāyāṃ yogaśāstre śrīkṛṣṇā(4)rjunasaṃvāde saṃnyāsayogonāmāṣṭādaśo dhyāyaḥ || 18 || || samāptaṃ || śubham || || || || || || || (fol. 55v3–4)

Microfilm Details

Reel No. A 888/2

Date of Filming 03-07-1984

Exposures 52

Used Copy Kathmandu

Type of Film positive

Remarks missing fols. 1v, 10v11r, 18v19r, and 52v53r,

Catalogued by MS/SG

Date 11-11-2005

Bibliography