A 888-3 Bhagavadgītā

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 888/3
Title: Bhagavadgītā
Dimensions: 23.8 x 11.3 cm x 46 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Mahābhārata
Date: VS 1937
Acc No.: NAK 6/1167
Remarks:


Reel No. A 888-3 Inventory No. 7150

Title Śrīmadabhagavadgītā

Subject Vedānta

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 23.8 x 11.3 cm

Folios 46

Lines per Folio 8

Foliation figures in upper left-hand and lower right-hand margin on the verso under the marginal title: bha.gī. and rāmaḥ

Date of Copying [VS] 1937

Place of Copying parvata- arghau-arcale

Place of Deposit NAK

Accession No. 6/1167

Manuscript Features

Excerpts

Beginning

śrīgaṇeśāya namaḥ || śrīkṛṣṇāya namaḥ ||

oṃ asya śrībhagavadgītāmālāmaṃtrasya śrībhagavān vedavyā(2)saṛṣiḥ anuṣṭupchandaḥ śrīkṛṣṇaparamātmādevatā asocyānanvaśocanas tvaṃ prajñāvādāṃś ca bhāṣasa (3) iti bījam.

sarvadharmān parityajya mām ekaṃ śaraṇaṃ vrajeti śaktiḥ

ahaṃ tvā (!) sarvapāpebhyo mokṣayi(4)ṣyāmi mā śuca iti kīlakam. (fol. 1v1–4)

End

tac ca saṃsmṛtya saṃsmṛtya rūpam atyadbhutaṃ (2) hareḥ ||

vismayo me mahān rājan hṛṣyāmi ca punaḥ punaḥ || 77 ||

yatra yogeśvaraḥ kṛṣṇo yatra (3) pārtho dhanurddharaḥ ||

tatra śrīr vijayo bhūtir dhruvāniti matir mama || 78 || (fol. 46r1–3)

Colophon

iti śrīmadbhagava(4)dgītāsūpaniṣatsu brahmavidyāyāṃ yogaśāstre śrīkṛṣṇārjunasaṃvāde saṃnyāsayogonāmaḥ (!) aṣṭādaśo ʼdhyāyaḥ || 18 ||

śrīkṛṣṇārpaṇam astu || kāski arghauṃ arcalyāgrāme hīmācalaṃ pravataikadeśe (!) śukltigaṃgānikaṭe śubham || || iti samvat 1937 sāla miti āśvina śudī 8 roja 2 śubham astu bhūyāt (fol. 46r3–7)

Microfilm Details

Reel No. A 888/3

Date of Filming 03-07-1984

Exposures 47

Used Copy Kathmandu

Type of Film positive

Catalogued by MS/SG

Date 11-11-2005

Bibliography