A 888-4 Prabodhasudhākara

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 888/4
Title: Prabodhasudhākara
Dimensions: 29.2 x 13.6 cm x 20 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Vedānta
Date:
Acc No.: NAK 6/1343
Remarks:


Reel No. A 888-4 Inventory No. 53661

Title Prabodhasudhākara

Remarks with commentary in Nepali language

Subject Vedānta

Language Sanskrit, Nepali

Manuscript Details

Script Devanagari

Material paper

State incomplete

Size 29.2 x 13.6 cm

Folios 20

Lines per Folio 9–10

Foliation figured in upper left-hand and lower right-hand margin on the verso under the marginal title: pra. bhā. and guruḥ

Place of Deposit NAK

Accession No. 6/1343

Manuscript Features

Excerpts

«Beginning of the commentary text:»

śrīgaṇeśāya –n nama (!)  || || 

trikālamā ekākārasvarūpa bhai rahyākā ||

sadā ānaṃdako eka rasa bhayākā ||

jaḍakana cai[ta]nya (2) garnyā āphnā jyotile āphaiṃ prakāśa hunyā || sava prāṇikā īśvara estā brahmarūpa kṛṣṇajīkana namaskāra garchu || (fol. 1v1–2)

«Beginning of the root text:»

nityānaṃdaika rasaṃ

sac cinmātraṃ svayaṃ jyoti  (!) ||

puruṣottamam ajam īśaṃ

naumi śrīyādavādhiśaṃ (!)  || 1 |

yaṃ varṇayitu (!) (5) sākṣāt

śrutir api mūkeva maunam āvahati ||

sosmākaṃ manujānāṃ

kiṃ vācāṃ gocaro bhavati || 2 || (fol. 1v4–5)

«Sub-colophon:»

īti (!) śrīśaṃkarācāryyaviracitaṃ prabodhasudhākare manonigrahaṃ paṃcam (!) ||(fol. 11r4)

īti (!) śrīliṃgadehasiddhir navamaprakaraṇam || 9 || (fol. 16r7)

iti śrīpravodhasudhākare (?)siddhināma trayodaśa prakaraṇam || 13 || (fol. 20r4–5)

«End of the root text:»

yāti svasanmukhatvaṃ

diṅmātraṃ vā yadā tadā bhavati ||

dṛśyadṛṣṭaṃ vidau vai

hya saṃmukhena tad bhavati || 6 ||

(7) ekasmin diṅmātre

redhā draṣṭādikaṃ hi samudreti ||

trividhe tasmiṃ līne

diṇmātre cāvaśiṣyate (!)  || 7 || (fol. 20v6–7)

«End of the commentary text:»

ekā diśāmātraile dṛṣṭā dṛṣṭi dṛśrye (!) (10) ī tina utpanna huncha ī tinai diśāmā līnabhayā uprānta ekādiśāmātrai śeṣa rahaṃ  || 6 ||  tastai savaikā caitanyarūpa adhiṣṭā(11)na (!)bhayākā brahmajñānale utpanna bhayākāḥ dhyātā. dhyeya. ī tina jñānale man brahmāmā līna bhayāpachi ekai brahma mātrai rahaṃcha || 7 || (fol. 20v9–11)

Microfilm Details

Reel No. A 888/4

Date of Filming 03-07-1981

Exposures 23

Used Copy Kathmandu

Type of Film positive

Catalogued by MS/SG

Date 16-11-2005

Bibliography