A 888-5 (Arthasaṅgraha)

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 888/5
Title: [Arthasaṅgraha]
Dimensions: 37.5 x 14.4 cm x 9 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Mīmāṃsā
Date:
Acc No.: NAK 6/1273
Remarks:


Reel No. A 888-5

Title [Arthasaṅgraha]

Subject Mīmāṃsā

Language Sanskrit


Manuscript Details

Script Devanagari

Material paper

State incomplete

Size 37.5 x 14.4 cm

Folios 9

Lines per Folio 17

Foliation figures on the verso, the lower right-hand margin under the word durge

Place of Deposit NAK

Accession No. 6/1273

Manuscript Features

Excerpts

Beginning

śrīgaṇe⟪‥⟫śāya namaḥ || śrīmarucaraṇasarojebhyo namaḥ ||

yatkṛpāleśamātreṇa puruṣārthacatuṣṭayam ||

prāpyate tam ahaṃ vande govindaṃ bhaktavatsalam || 1 ||


anantaguṇasaṃpannam anantabhajanapriyam ||

anantarūpiṇam vande gurum ānandarūpiṇam || 2 ||


iha kahlu paramakāruṇikena bhagavatā jaiminiṛṣiṇā athāto dharmajijñāsetyādinā dvādaśasv adhyāyeṣu dharmo vicāritaḥ |

(fol.1v1–2)


End

nirṇīyate nirūḍhaṃ tu na svārthād apanīyate iti darśapūrṇamāsapadaṃ ca kālanimittaṃ tad yogaś cāgneyādiṣūtpattivākyair avagataḥ | atas tadvācitve darśapūrṇamāsapadaṃ prasiddham na cāgneyādīnāṃ bahutvād dhi vacanāntatvam asyānupapannam iti vācyam vidvadvākyadvayasiddhasamudāyadvayābhiprāyeṇa tad upapatteḥ | evaṃ ca darśapūrṇamāsapadasyāgneyādivācitve nirṇīte yajetety ākhyātam api tān eva vadati nahi taduktau svārthatyāgo bhavati rājasūyapadaṃ tv anirṇītārtham atas tad ākhyātaṃ parataṃtram eva taccāviśe

(fol. 9r8–10)


Microfilm Details

Reel No. A 888/5

Date of Filming 03-07-1984

Exposures 12

Used Copy Berlin

Type of Film negative

Catalogued by AN

Date 02-02-2010