A 888-6 Bhagavadgītā

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 888/6
Title: Bhagavadgītā
Dimensions: 29 x 12 cm x 15 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Mahābhārata
Date:
Acc No.: NAK 6/1169
Remarks:


Reel No. A 888-6 Inventory No. 7040

Title Bhagavadgītā

Remarks a commentary on Bhagavadgītā by Śrīdharasvāmi and basic text

Subject Vedānta

Language Sanskrit

Manuscript Details

Script Devanagari

Material Nepali paper

State incomplete

Size 29.0 x 12.0 cm

Folios 15

Lines per Folio 9–10

Foliation figures in the both middle margin on the verso

Place of Deposit NAK

Accession No. 6/1169

Manuscript Features

Text begins from earlier than the colophon of 13th adhyāya and ends on 17th stanza of 17th adhyāya out of the 28th stanza.

Available fols. 104r–118v

Excerpts

«Beginning of the commentary text:»

–‥ ‥ nāgamanaṃḥ (!)  | ye viduḥ || te parabrahmasvarūpaṃ yāṃtiḥ (!)  || prāpnuvaṃtiḥ (!)  || yaḥ parabrahma prāpnuvaṃtiḥ (!)  ||

sarvaduḥkha (!) haraṃti ca || punar āvṛtti na bhavaṃti || (fol. 104r1)

«Beginning of the root text:»

kṣetra kṣetrajñayor evam aṃtaraṃ jñānacakṣuṣā ||

bhūtaprakṛtimokṣaṃ ca ye vidu yāṃti te parā (!) || 35 || (fol. 104r2)

«Sub-colophon of the commentary text:»

iti śrīśrīdharasvāmiviracitāyāṃ bhagavadgītāsupaniṣatsu (!) brahmavidyāyāṃ yogaśāstre śrīkṛṣṇārjunasaṃvāde devāsurasaṃ(8)patiyogonāma (!) ṣoḍasodhyāya (!) || 16 || (fol. 116r7–8)

«End of the root text:»

manaḥ prasāda saumyatvaṃ mau[[na]]m ātmavinigrahaḥ |

bhāvasaṃsiddhir itt (!) etet tapomānasa ucyate || 16 ||

(8) śraddhayā parayā ⟨yukto⟩ taptaṃ tapas tat trividhaṃ naraiḥ |

aphalākaṃkṣibhir yuktai sātvikaṃ paricakṣate || 17 || (fol. 118v7–8)

«End of the commentary text:»

vānaviṣayasya manaso nigraho maunaṃ |

anyatra sarvataḥ sāmānyarūpaṃ | saṃkalpavikalpātmakaṃ mano nigraha | ātmāvini(12)graha (!) iti bhedaḥ | anye sahaḥ (!) vyavahare kṛyamāne (!) pramāyitvaṃ bhāvasaṃsuddhiḥ  | yevaṃ paṃcavidhaṃ tapo mānasa ucyate | tasya sarīrādi bhedena –(fol. 118v11–12)

Microfilm Details

Reel No. A 888/6

Date of Filming 03-07-1984

Exposures 16

Used Copy Kathmandu

Type of Film positive

Catalogued by MS/SG

Date 14-11-2005

Bibliography