A 889-3 Adhikaraṇanyāyamālā

From ngmcp
Jump to: navigation, search

Template:IP

Manuscript culture infobox

Filmed in: A 889/3
Title: Adhikaraṇanyāyamālā
Dimensions: 26.1 x 11.6 cm x 163 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Mīmāṃsā
Date:
Acc No.: NAK 5/5458
Remarks:


Reel No. A 889/3

Inventory No. 322

Title Adhikaraṇanyāyamālā

Remarks

Author Mādhava

Subject Mīmāṃsā

Language Sanskrit

Manuscript Details

Script Devanagari

Material Indian paper

State incomplete, cut by mouse

Size 11.4 x 25.5 cm

Binding Hole

Folios 33+68+12+30=143

Lines per Folio 11

Foliation figures in both margin on the verso under the abbreviation a. dvi.

Place of Deposit NAK

Accession No. 5/5458

Manuscript Features

Excerpts

Beginning

śrīgaṇeśāya namaḥ ||

(1) || pramāṇam upajīvyatvāt prathamedhyāya īritāṃ
mānādhīnasya dharmasya dvitīye bheda ucyate |

anena prathamadvitīyayor adhyāyayoḥ pūrvottarabhāva upapāditaḥ ||
dvitīyādhyāyasya prathamapāde prathamādhikaraṇe prathamavarṇakam āracayati(3) || (fol. 1v1–3)

End

(11) haṭhaś cāyam akaraṇamaṃtreṣu atra japatī ||
(1) tikalpa sūtrakṛtāṃ vyavahāra | ata eva yājuṣatvād upāṃśu prayujyamānānām apīṣetvetyādināṃ japatvābhāvād eka śrutir bhavaty eva śākhāchedanādikaṃ prati yeṣāṃ śabdo(2) lakṣate (fol. 35r11 and v1–2)

Colophon

(2) ramārpeṇam (!) astu samapta (!) || ❁ ❁ || (fol. 35v2)

(6) iti śrīmādhavīye jaininīnyāyamālāvṛttau dvitīyādhyāyasya caturthapāde dvitīyo ʼdhyāyaḥ samāptaḥ || (7)
śubham astu ||    || ❁ ||    || ❁ ||    ||    || (fol. 30r6–7)

(1) iti mādhavīye jaiminīyanyāyamālāvistare daśamasyāṣṭamaḥ pādaḥ vādhādhyāyaś ca samāptaḥ ||    || ❁ ❁
śubham astu(2) rāma rāma rāma ❁ rāma (fol. 68r1–2)

(1) iti mādhavīye jaiminīnyāyamālāvistareṣṭa aṣṭamasyādhyāyasya caturthaḥ pādaḥ ||    || adhyāyaś ca samāptaḥ ||    || (2)śubham astu || (fol. 12v1–2)

Microfilm Details

Reel No. A 889/3

Date of Filming

Exposures

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by SG

Date 20-05-2005