A 889-5 Mīmāṃsāsūtra

From ngmcp
Jump to: navigation, search

Template:IP

Manuscript culture infobox

Filmed in: A 889/5
Title: Mīmāṃsāsūtra
Dimensions: 33 x 9.8 cm x 108 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Mīmāṃsā
Date:
Acc No.: NAK 5/5338
Remarks:


Reel No. A 889/5

Inventory No. 38400

Title Mīmāṃsāślokavārttika

Remarks

Author Bhaṭṭācāryya Kumārilasvāmi

Subject Mīmāṃsā

Language Sanskrit

Manuscript Details

Script Devanagari

Material Nepali paper

State complete

Size 32.5 x 9.7 cm

Binding Hole

Folios 108

Lines per Folio 9

Foliation figures in both margin on the verso under the abbreviation mī. vā. at the top of the left-hand margin

Place of Deposit NAK

Accession No. 5/5338

Manuscript Features

Excerpts

Beginning

śrīgaṇeśāya namaḥ ||    ||

viśuddhajñānadehāya trivedīdi vyacakṣuṣe ||
śreyaḥ prāpti nimittāya namaḥ somārddhadhāriṇe || 1 ||

|| abhivaṃdya gurunādau śiṣyadhī padminī ravīn ||
tatprasādāt kariṣyehaṃ mīmāṃsāślokavārttikaṃ || 2 ||

tadvidvāṃso nugṛ(?)tu cittastotraiḥ prasādibhiḥ ||
santaṃ praṇayi vākyāni gṛṇhaṃti hyanasūyavaḥ || 3 || (fol. 1v1–3)

End

nityasya nitya evārthaḥ kṛte kasyā pramāṇatā ||
unmattavacanatvaṃ (hi) pūrvam eva nirākṛtaṃ ||    ||
iti pramāṇatvam idaṃ prasiddhaṃ
yukte ha dharmaṃ yadi copanāyāḥ ||
anaṃ . . . raṃtu pravibhajya vedaṃ
tredhātato vatsati tasya yorthaḥ || (fol. 108r1–2)

Colophon

iti śrībhaṭṭācāryyakumārilasvāmiviracite mīmāṃsāślokavārttike prathamasyādhyāyasya prathamaś caraṇas samāptaḥ || ❁ ||    ||
śubham astu sarvadā ||    ||    || (fol. 108r2–3)

Microfilm Details

Reel No. A 889/5

Date of Filming

Exposures

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by SG

Date 20-06-2005