A 89-15(1) Tattvabodha

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 89/15
Title: Tattvabodhavedāntarahasya
Dimensions: 25.5 x 10 cm x 7 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Vedānta
Date:
Acc No.: NAK 4/698
Remarks:

Reel No. A 89/15

Inventory No. 77475

Title Tattvabodha

Remarks

Author

Subject Vedānta

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 25.5 x 10.0 cm

Binding Hole

Folios 4

Lines per Folio 8–11

Foliation figures in the upper left-hand margin of the verso under the abbreviation tatva and lower right-hand margin of the verso under the word rāmaḥ

Date of Copying`

Place of Deposit NAK

Accession No. 4/698

Manuscript Features

Tatvabodhavedāntarahasya (!) has been written on 1r.

Excerpts

Beginning

śrīmaṅgalamūrttaye namaḥ ||    ||

vāsudevendrayogīndraṃ natvā jñānapradaṃ guruṃ
mumukṣūṇāṃ hitārthāya tatvabodho (!) (2) vidhīyate || 1 ||

sādhanacatuṣṭayasaṃpannādhikārīṇāṃ (!) mokṣasādhanabhūtaṃ tatvavivekaṃ (!) vakṣāmaḥ (!) ||

sādhanaca(3)tuṣṭayaṃ ki (!) ||

nityānityavivekaḥ (!) || 1 || ihāmutraphalabhogavirāgaḥ || 2 ||
śamādiṣaṭsaṃpattiḥ || 3 || mumu(4)kṣutvaṃ ceti || 4 ||

nityaṃ vastu ekaṃ brahma tadvyatiriktaṃ sarvam anityaṃ || ayam eva nityānityavastuvivekaḥ || (fol. 1v1–4)

End

ātmavit saṃsāraṃ tīrtvā brahmānaṃndaṃ (!) prāpnoti ||
tarati (7) śokaṃ ātmavid brahmavid brahmaiva bhavtītyādiśruteḥ ||

nanu (!) tyajat⟪i⟫u vā kāśyāṃ śvapacasya gṛhe ʼthavā
jñānasaṃprāptisamaye mukto sau (8) vigatāśaya iti smṛteś ca ||    || (fol. 4r7–8)

Colophon

iti tatvabodhaḥ (!) samāptaḥ ||    || (fol. 4r8)

Microfilm Details

Reel No. A 89/15

Date of Filming not given

Exposures 4

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by BK/SD

Date 12-04-2005

Bibliography