A 89-17 Taittirīyopaniṣad

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 89/17
Title: Taittirīyopaniṣad
Dimensions: 24 x 11 cm x 42 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Upaniṣad
Date: SAM 1732
Acc No.: NAK 3/32
Remarks:


Reel No. A 89-17 Inventory No. 74922

Title *Taittirīyopaniṣadbhāṣya

Author Śaṃkarācārya

Subject Upaniṣad

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State incomplete

Size 24.0 x 11.0 cm

Folios 42

Lines per Folio 12–14

Foliation figures in the upper left-hand margin of the verso under the abbreviation taibhā and lower right-hand margin of the verso

Date of Copying ŚS 1732

Place of Deposit NAK

Accession No. 3/32

Manuscript Features

(6) anādimāyayā supto yadā jīva (!) prabudhyate |

ajam anidram asvapnam advaitaṃ budhyate tadā ||

(7) mamāṃtarātmā tava ca ye cānye dehasaṃsthitāḥ |

sarveṣāṃ †sākṣibhvato sau† na grāhyaṃ kenacit kvacit |

(8) ahaṃ na gaṃtā nāgaṃtā naikadeśaniketanaḥ |

na tvaṃ nāhaṃ na cānye nyena tvaṃ tvaṃ nāham apy ahaṃ ||

(8) rāgo liṃgam abodhasya cittavyāyāmabhūmiṣu |

kutaḥ śādvalatas tasya yasyāgniḥ (9) koṭare taroḥ |

dātā na dāpayati dāpayitā na datte

yo dānadāpanaparo madhuraṃ na vakti |

taddānadāpana(10)manoharabhāṣaṇāni

(trīṇy apy amtani) khalu satpuruṣe vasaṃtiṃ (!) |

Fol. 1v is missing.

Excerpts

Beginning

oṃ śrīgaṇeśāya namaḥ oṃ |

yasmāj jātaṃ jagat sarvaṃ yasminn eva pralīyate |

yenedaṃ dhārya(2)te viśvaṃ tasmai⟪|⟫ jñānātmane namaḥ | 1 |

yair ime gurubhiḥ pūrvaṃ padavākyapramāṇataḥ |

(3) vyākhyātāḥ sarvavedāṃtās tān nityaṃ praṇatosmy ahaṃ | 2 |

taittirīyakasārasya (4) mayācāryaprasādataḥ |

vispaṣṭārtharucīnāṃ hi vyākhyeyaṃ saṃpraṇīyate | 3 ||

(5) te .32 taittirīyopaniṣad : (fol. 1r1–5)

-(2r1) ni yadi nāmānārabdhakarmakṣayārthāni nityāni karmāṇi tathāpy aśubham eva kṣapayeyur na śudhaṃ (2) virodhābhāvān na hīṣṭaphalasya karmaṇaḥ śuddhirūpatvān (!) nityair virodha upapadyate (fol. 2r1–2)

End

iti vallīdvayavihitopaniṣatparamātmajñānaṃ tam (!) etāṃ yathoktām upani(4)ṣadaṃ śāṃto dāṃta uparatas titikṣus samāhito bhūtvā bhṛguvat tapo mahad āsthāya ya evaṃ veda tasyedaṃ phalaṃ yathoktaṃ o(5)m iti || || (fol. 42v3–5)

Colophon

iti śrīmadgoviṃdabhagavatpūjyapādaśiṣyaparamahaṃsaparivrājakācāryaśrīmacchaṃkarabhagavatkṛtau (6) taittirīyopaniṣadbhāṣyavivaraṇaṃ samāptaṃ || || sadāśivārpaṇam astu || || ❁ || || ❁ || || ❁ || ||

śrī(7)kāśīpatīsaṃgrahaḥ (!) śrīgopālo rakṣat (!) savat (!) 1732 vaiśākha samaye 7 samāptā (!) (fol. 42v5–7)

Microfilm Details

Reel No. A 89/17

Date of Filming not given

Exposures 45

Used Copy Kathmandu

Type of Film positive

Remarks Foll. 12v-13r,18v-19r and 21v-22r have been microfilmed twice.

Catalogued by BK/SD

Date 15-04-2005

Bibliography