A 89-18 Tattvasāranirṇaya

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 89/18
Title: Tattvasāranirṇaya
Dimensions: 31 x 7.5 cm x 11 folios
Material: paper?
Condition:
Scripts: unknown
Languages: Sanskrit
Subjects: Vedānta
Date:
Acc No.: NAK 1/1352
Remarks:


Reel No. A 89-18

Inventory No.:77628

Title Tattvasāranirṇaya

Subject Tantra

Language Sanskrit

Manuscript Details

Script Newari

Material paper

State complete

Size 31.0 x 7.5 cm

Folios 10

Lines per Folio 6

Foliation figures in the right-hand middle margin of the verso

Marginal Title

Place of Deposit NAK

Accession No. 1/1352

Manuscript Features

On fol 1r, Tatvasāraniraṇayaḥ has been written on the lower right margin in Devanagari and has transliterated as well.

❖ namaḥ śrīparadevatāyai ||

śivaḥ śaktyā yukto yadi bhavati śaktaḥ prabhavituṃ,

na ced evaṃ devo na khalu (2) kuśalaḥ spanditum api |

atas tvām ārādhyāṃ hariharaviriṃcyādibhir api,

praṇantuṃ stotuṃ vā katham a(3)kṛtapuṇyaḥ prabhavati || 1 || has been written on 10r.

Excerpts

Beginning

❖ śrīgaṇeśāya namaḥ ||

merupṛṣṭhe sukhāsīnaṃ, devadevaṃ jagadguruṃ |

praṇamya śirasā bhūmau, skando vacanam abravīt || (2) 1 ||

bhrāmito ʼhaṃ mahādeva, śāstrakoṭiṣv anekadhā |

mantravidyārṇṇave magnau (!), bhrāmito vyākulīkṛtaḥ || 2 ||

tatvasā(3)raṃ (!) na jānāmi, vaṃcito ʼhaṃ tvayā prabho |

sārotsārataraṃ (!) śuddhaṃ, hetudṛṣṭāntavarjitaṃ || 3 || 

kathayasva mahādeva, ya(4)di cāsti kṛpā mayi |

tatvasārasya(!) vṛttāntaṃ, manobuddhir (!) agocaraṃ || 4 ||

īśvara uvāca || ||

śrutvā vākyaṃ ku(5)mārasya, prahṛṣṭo bhagavān śivaḥ |

putra pūrvvaṃ mayā khyāta,m ātmānandaṃ sunirmmalaṃ || 5 ||

adhunā saṃpravakṣyāmi, (6) śṛṇu vatsa mahāmate |

kasyacin na mayā khyātaṃ, tatvasāraṃ (!) sudurllabhaṃ || 6 || (fol. 1v1–6)

End

etat putra mayā (6) khyātaṃ, tatvasārasya (!) [[ni]]rṇṇayaṃ |

tatvasāre (!) ratā ye ca muktās te nātra saṃśayaḥ || 103 ||

śrutvā vākyaṃ maheśasya, †praṇamya (9r1) vadane gu⟪‥⟫[[ha]]ḥ† |

gurupāde śiro dhṛtvā vandate śaṃkaraṃ prati || 104 || ||

skanda uvāca || ||

adya me saphalaṃ janma, adya me sa(2)phalaṃ tapaḥ |

bhavārṇnavaṃ sa[[mu]]ttīrṇṇo bhrāntir adya vinirggatāḥ (!) || 105 ||

tatvasāraṃ (!) paṭhed yas tu, vācyamānaṃ śṛṇoti yaḥ ||

(3) na tasya punar āvṛttiḥ sa yāti paramāṃ gatiṃ || || (fol. 8v5–9r3)

Colophon

itīśvaraṣaṇmukhasaṃvāde tatvasāranirṇṇayaṃ (!) saṃpūrṇṇaṃ || || (4) ❖ (44) ❖

vaṭukaṃ pañavarṣañ ca, navavarṣaṃ gaṇeśvaraṃ |

kṣetreśaṃ saptavarṣaṃ ca, kumārīṃ cāṣṭavarṣīkāṃ ||

viśeṣataḥ śivāpū(5)jā praṇītaḥ pitṛko naraḥ |

yāvad varṣaikaparyyantaṃ, manasā pi na cālayet || (fol. 9r3–5)

Microfilm Details

Reel No. A 89/18

Date of Filming not give

Exposures 11

Used Copy Kathmandu

Type of Film positive

Remarks Fol. 5v-6r microfilmed twice.

Catalogued by BK/SD

Date 15-04-2005

Bibliography