A 89-19 Tattvānusandhāna

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 89/19
Title: Tattvānusandhāna
Dimensions: 22 x 10 cm x 56 folios
Material: paper?
Condition:
Scripts: unknown
Languages: Sanskrit
Subjects: Vedānta
Date:
Acc No.: NAK 5/5753
Remarks:


Reel No. A 89-19 Inventory No. 77601

Title Tattvānusandhāna

Subject Vedānta

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 22.0 x 10.0 cm

Folios 56

Lines per Folio 8

Foliation figures in the upper left-hand margin of the verso under the abbreviation ta. nu. And lower right-hand margin of the verso under the word || rāma ||

Scribe Śaṃbhunātha

Date of Copying VS 1872

Place of Copying Kāśī

Place of Deposit NAK

Accession No. 5/5753

Manuscript Features

Fol 3r and 3v are in not proper order.

|| atha tatvānusaṃdhānaprāṃraṃbhaḥ (!) || has been written on 1r.

Excerpts

Beginning

śrīgaṇeśāya namaḥ || oṃ namaḥ || śrī (!) ||

brahmāhaṃ yatprasādena mayi sarvaṃ prakalpitaṃ

(2) śrīmatsvayaṃprakāśākhyaṃ praṇaumi jagatāṃ guruṃ || 1 ||

deho nāhaṃ śrotravāgādi nāhaṃ

(3) buddhir nāhaṃ nāham adhyāsamūlaṃ ||

nāhaṃ satyānaṃdarūpaś cidātmā

māyāsākṣī kṛṣna evā(4)ham asmi || 2 ||

atha mokṣasya [[vākyārtha]]jñānādhīnatvāt || tasya ca [[tvaṃ]] padārthajñānādhīnatvā||(5)t || tadarthaṃ tatpadārthaṃ nirūpayāma (!) || tatpadārthasya lakṣaṇaṃ dvividhaṃ || taṭasthalakṣa(6)ṇaṃ svarūpalakṣaṇaṃ ceti || sṛṣṭisthitilayakāraṇatvaṃ taṭasthalakṣaṇaṃ || (fol. 1v1–6)

End

bhagavān (2) sūtrakāro py āha ||

asminn asya ca tadyogaṃ śāstīti || tasmād ahaṃ brahmāsmīti ta (!) (3) tvam asyādivākyajanyajñānād brahmabhāvalakṣaṇo mokṣo bhavatīti siddhaṃ | na (4) sa punar āvarttate ||

tadbuddhayas tadātmānas tanniṣṭhā (!) tatparāyaṇāḥ

gaccha[[ty (!) a]]punarā(5)vṛtti (!) jñānanirdhūtakalmaṣā (!) ||

ityādismṛtibhyaḥ || (fol. 56r1–5)

Colophon

iti śrīmatparamahaṃsapari(6)vrājakācāryaviracitaṃ śrīmatsvayaṃprakāśānandasarasvatīpūjapādaśiṣya bha(7)gavanmāhādevasarasvatīmuniviracitaṃ (!) tatvānusaṃdhānaṃ (!) [[graṃthasaṃ]]||pūrṇaṃ samāptaṃm (!) || (8) śrīsamvat 1872 varṣe śrāvaṇaśuddhī (!) 10 vāra (!) ravīvāsare śrīavimuktavārāṇasīkṣetre śrī(56v1)śrīviśveśvarasaṃnidhāne likhitaṃ audīcyajñānidaºº lakṣmīnāthasutadaºº śaṃbhunāthe(2)na likhitaṃ (tāṃtiyācitvalapaṃthasya) paṭhanārthaṃ ||

kaṭhena (!) likhito graṃtho yatnena paripā⟪(‥)⟫la(3)yet

tailād ṛśe (!) jalād ṛkṣed (!) ṛkṣe (!) śithalabaṃdhanāt (!) ||

śubhaṃ bhavatu kalyāṇam astu śrī(4)śrīmajjagadguro (!) prasādena †gaṇeśātmajaviṭhalanāme vāstavyavasiṣṭhātiraāṣṭī(5)nāme grāmaprāṃtavarāḍatena† ātmavicārārtha (!) dravyadvārā pūstakasaṃgraha (!) kartavyaḥ (6) śrīkṣetrakāsista (!) || ❁ || ❁ || ❁ || ❁ || ❁ || ❁ || (fol. 56r5–56v6)

Microfilm Details

Reel No. A 89/19

Date of Filming not given

Exposures 58

Used Copy Kathmandu

Type of Film positive

Remarks Foll. 2v and 3v microfilmed twice.

Catalogued by BK/SD

Date 18-04-2005

Bibliography