A 89-24 Dvādaśasaṅkalpavākya

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 89/24
Title: Dvādaśasaṅkalpavākya
Dimensions: 25 x 13.5 cm x 33 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Vedānta
Date:
Acc No.: NAK 4/2109
Remarks:

Reel No. A 89/24

Inventory No. 20311

Title [Dvādaśamahāvākyavivaraṇa]

Remarks

Author

Subject Vedānta

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 25.0 x 13.5 cm

Binding Hole

Folios 33

Lines per Folio 9–11

Foliation figures in the upper left-hand margin of the verso under the abbreviation dvāda.saṃka.vākyaṃ and lower right-hand margin of the verso under the word guruḥ

Date of Copying ŚS 1767

Place of Deposit NAK

Accession No. 4/2109

Manuscript Features

dvādaśasaṃkalpavākyaṃ has been written on 1r.

Excerpts

Beginning

śrīgaṇeśāya naḥ (!) ||

athāto mahāvākyārthavivaraṇaṃ kathayati. ||
samastaviṣayavāsanā(2)vinirmuktaḥ sa paramahaṃṣaḥ ||
kevalanirviśeṣabrahmacaitanyamātro ʼvatiṣṭhate sa paramahaṃ(3)saḥ |
yatra kutrāvatiṣṭhati (!). kiṃ karoti. kevalaṃ dvādaśamahāvākyavivaraṇaṃ karoti. (4) vivaraṇaṃ nāma vicāraḥ | tan mahāvākyaṃ kīdṛk. tatropaniṣadāni (!) vākyāni. || ādau (5) tāvat. | ṛgvedasya prajñānam ānamdaṃ brahma | (fol. 1v1–5)

End

ity arthavaṇavākyagatātmaśabda (!) ni(9)rṇayet. kānḍatrayaṃ maṃtrakāṃḍa (!) jñānakāṇḍa (!) karmakāṃḍa (!) brahmopāsanāyopayujyate. parāpa(10)śyaṃtīmadhyamāvaikharīrūpeṇa. vyaktāvyakta (!) prakaṭiṃkaroti. (!) śabdabrahmaṇā svarūpeṇā(11)tmānam (!) abhivyaktiṃ karoti. atharvaṇavedāṃtasāṃkhyadarśanapātaṃjalidarśanaupada(33v1)rśanamaṃtraśāstrāṇīti. (!) saṃkṣepeṇa brahmasvarūpaṃ nirūpyate. vedāṃtaprakaraṇe. atharvave(2)davākyaṃ brahmaśabdanirṇayo nāma caturdaśamaḥ (!) siddhāṃtaḥ || 14 || (fol. 33r8–33v2)

Colophon

iti śrīmatparamahaṃ(3)saparivrājakācāryaviracite. śreṣṭhapratyagātmabrahmātmaikavākyākārāṃtaḥkara(4)ṇavṛttiṣu. aparokṣasākṣātkāravidūrīkṛtasamastajñānapaṭalābhivyaktau. paramānaṃ(5)dasaṃdohoditabramabhūtagoviṃdabhavatpūjyapādaśiṣyaśrīśaṃkarācāryabhagavatkṛ(6)te vedāṃtaśāstre. caturvedapramāṇaṃ. tathā ca upaniṣadbhāgavatapramāṇagranthe. tathā ca śru(7)tismṛtisākṣiśrīmacchaṃkarācāryaviracitaṃ. dvādaśamahāvākyaṃ saṃpūrṇam idam iti || (8) śrībrahmārpaṇam astu<ref>śrībrahmārpaṇam astu has been added by second hand.</ref>. (śāke 1767 phālguṇa śuklasaptamyaṃ tithau budhavāsare saṃpūrṇaṃ ||)… (fol. 33v2–8)

Microfilm Details

Reel No. A 89/24

Date of Filming not given

Exposures 34

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by BK/SD

Date 19-04-2004


<references/>