A 89-7 Tattvabodha

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 89/7
Title: Tattvabodha
Dimensions: 22.5 x 9 cm x 6 folios
Material: paper?
Condition:
Scripts: unknown
Languages: Sanskrit
Subjects: Vedānta
Date:
Acc No.: NAK 3/449
Remarks:


Reel No. A 89-7

Inventory No.: 77446

Title Tattvabodha

Subject Vedānta

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 25.5 x 9.0 cm

Folios 6

Lines per Folio 8

Foliation figures in the upper left-hand margin of the verso under the abbreviation ta. bo. and lower right-hand margin of the verso under the word rāmaḥ

Place of Deposit NAK

Accession No. 3/449

Manuscript Features

muktim ichasi (!) cet tāta viṣayān vi⟪ṣayānvi⟫ṣavat tyaja ||

kṣamārjjavadayātoṣaḥ (!) satyaṃ pīyūṣavad bhaja || 1 ||

Excerpts

Beginning

śrīgaṃṇeśāya (!) namaḥ ||

vāsudevendrayogīndraṃ natvā jñānapradaṃ guruṃ ||

mumukṣūṇāṃ hitārthāya ta(2)ttvabodho vidhīyate || 1 ||

sādhanacatuṣṭayasaṃpannādhikāriṇāṃ mokṣasādhanabhūtaṃ tattva(3)vivekaprakāraṃ vakṣyāmaḥ ||

sādhanacatuṣṭayaṃ kiṃ.

nityānityavastuvivekaḥ || 1 || ihāmutra(4)phalabhogavirāgaḥ || 2 ||

śamādiṣaṭkasaṃpattiḥ || 3 || mumukṣutvaṃ ceti || 4 ||

nityavastv ekaṃ bra(5)hma | tadvyatiriktaṃ sarvam anityaṃ. ayam eva nityānityavastuvivekaḥ. 1 | (fol. 1v1–5)

End

tathā ca śrutiḥ. suhṛ(2)daḥ puṇyakṛtyāṃ dviṣataḥ pāpakṛtyāṃ gṛhṇaṃtīti tathā cātmavit saṃsāraṃ tīrtvā brahmānaṃ(3)ndaṃ (!) iva prāpnoti tarati śokam ātmavid ity ādiśruteḥ.

tanuṃ tyajatu vā kāśyāṃ śvapacasya (4) gṛhe thavā.

jñānasaṃprāptisamaye mukto sau vigatāśaya iti smṛteś ca. (fol. 6r1–4)

Colophon

iti tattvabodhapraka(5)raṇam || || śubham bhūyāl lekhakapāṭhakayoḥ || śrīrāmakṛṣṇa (!) || || (fol. 6r4–5)

Microfilm Details

Reel No. A 89/7

Date of Filming not given

Exposures 6

Used Copy Kathmandu

Type of Film positive

Catalogued by BK/SD

Date 05-04-2005

Bibliography