A 89-8 Tṛptidīpa

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 89/8
Title: Tṛptidīpa
Dimensions: 28.5 x 12 cm x 47 folios
Material: paper?
Condition:
Scripts: unknown
Languages: Sanskrit
Subjects: Vedānta
Date:
Acc No.: NAK 4/1039
Remarks:


Reel No. A 89-8 Inventory No. 79123

Title Tṛptidīpa

Remarks This is the commentary on seventh chapter of Pañcadasśī.

Author Vidyāraṇya, Rāmakṛṣṇa

Subject Vedānta

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 32.0 x 12.0 cm

Folios 47

Lines per Folio 8–11

Foliation figures in the upper left-hand margin of the verso under the abbreviation paṃ.da. ṭī. and lower right-hand margin of the verso under the word rāmaḥ

Date of Copying VS 1870

Place of Deposit NAK

Accession No. 4/1039

Manuscript Features

The commentary is written above and below of the basic text.

Excerpts

«Beginning of the basic text:»

ātmānaṃ ced vijānīyād ayam asmīti pūruṣaḥ

kim icchan kasya kāmāya śarīram anusaṃjvaret 1

asyāḥ śruter abhi(6)prāyaḥ samyag atra vicāryate

jīvanmuktasya yā tṛptiḥ sā tena viśadāyate 2 (fol. 1v5–6)

«Beginning of the commentary on the basic text:»

śrīḥ

vedārthasya prakāśena tamo hārddaṃ nivārayan

pumarthāṃś caturo deyād vidyātīrthamaheśvaraḥ

natvā śrībhāratītīrthavidyāraṇyamunīśvarau

(2) kriyate tṛptidīpasya vyākhyānaṃ gurvanugrahāt

tṛptidīpākhyaṃ prakaraṇam ārabhamāṇaḥ śrībhāratītīrthagurus ⟪tasya⟫

[[tṛptidīpasya]] śrutivyākhyāna(3)rūpatvād vyākhyeyāṃ śrutim ādau paṭhati

ātmānaṃ ced iti idānīṃ cikīrṣitaṃ vicāraṃ tatphalaṃ ca darśayati asyā iti atra tṛ(4)ptidīpākhye graṃthe asyā ātmānaṃ ced vijānīyād ityādikāyāḥ śruter abhiprāyas tātparyaṃ samyag vicāryate ʼnenābhiprāyavi(7)cāreṇa jīvanmuktasya śrutiprasiddhā ya (!) tiptiḥ sā viśadāyate spaṣṭībhavati 2 (fol. 1v1–7)

«End of the basic text:»

aho puṇyam aho puṇyaṃ phalitaṃ phalitaṃ dṛḍham

asya puṇyasya saṃpatter aho vaya(4)m aho vayam 98

aho śāstram aho śāstram aho gurur aho guruḥ

aho jñānam aho (5) jñānam aho sukham aho sukham 99

tṛptidīpam imaṃ nityaṃ ye nusaṃdadhate budhāḥ

bra(6)hmānaṃde nimajjaṃtas te tṛpyaṃti niraṃtaram 300 (fol. 47r3–6)

«End of the commentary on the basic text:»

aho puṇyam iti evaṃvidhapuṇyasaṃpādakam ā(2)tmānam anusmṛtya tuṣyati asyeti idānīṃ samyak jñānasādhanaṃ śāstraṃ tadupadeṣṭāram ācāryaṃ cākṣusmṛtya (!) tuṣya(7)ti aho śāstram iti punaś ca śāstrajanyaṃ jñānaṃ tajjanyaṃ sukhaṃ cānusmṛtya saṃtuṣyati aho jñānam iti graṃthābhyāsaphala(8)m āha tṛptīti ❁ (fol. 47r1–8)

«Colophon of the basic text:»

iti tṛptidīpaḥ samāpto yaṃ dvitīyādhyāyaḥ || (fol. 47r6)

«Colophon of the commentary on the basic text:»

iti śrīmatparamahaṃsaparivrājakācāryaśrībhāratītīrthavidyāraṇyamunivaryakiṃkareṇa śrīrāma(9)kṛṣṇākhyaviduṣā viracitā tṛptidīpavyākhyā samāptā || ❁ ||

1870 pauṣasya dine bhaumavāsare kṛttikānandasyaidam (!) (fol. 47r8–9)

Microfilm Details

Reel No. A 89/8

Date of Filming not given

Exposures 47

Used Copy Kathmandu

Type of Film positive

Catalogued by BK/SD

Date 06-04-2005

Bibliography