A 89-9 Pañcadaśī

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 89/9
Title: Pañcadaśī
Dimensions: 28 x 13 cm x 289 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Vedānta
Date:
Acc No.: NAK 5/5633
Remarks: b Bhāratī Tīrtha Vidyāraṇya, w Tattvabodha ṭīkā?; AN? RN A 8


Reel No. A 89-9

Inventory No.: 81138

Title Pañcadaśīpadadīpikāṭīkā

Remarks This is the commentary on Pañcadaśī by Rāmakṛṣṇa

Author Vidyāraṇya, Rāmakṛṣṇa

Subject Vedānta

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State incomplete

Size 28.0 x 13.0 cm

Folios 262

Lines per Folio 7–13

Foliation figures in the upper left-hand margin of verso under the abbreviations paṃcada. and lowre right-hand margin of verso under the different abbreviations according to chaptres

Place of Deposit NAK

Accession No. 5/5633

Manuscript Features

The commentary has been written above and below of the basic text.

Tattvaviveka, Bhūtaviveka, Pañcakośaviveka, Dvaitaviveka, Mahāvākyaviveka, Tṛptidīpa, Kūṭasthadīpa, Dhyānadīpa, Nāṭakadīpa, Brahmānanda, Ātmānanda, Advaitānanda, Vidyānaṃda and Viṣayānanda.

The first chapter, known as Tatvavivekaprakaraṇa is without commentary.

Each chapter has been foliated from the beginning i.e. the very beginning folio of each text bears the folio number 1.

In general, on the very last folio of each chapter the scribe has written the title of the completed text and on the very first folio the scribe has written the title of the coming text.

After the Bhūtaviveka chapter there is a list of the whole text of Pañcadaśī but the chapter Citradīpa is not microfilmed.

On the folio 1r of the chapter Bhūtaviveka there are 13 stanzas related to the Dharmaśāstra.

Dī, bhū.vī, .ko.vi., dvai.vi., ma.vi., tṛ.dī., kū. dī., dhyā.dī., nā.dī., bra.naṃ., ā.naṃ., advai.naṃ., vidyānaṃ., viṣa.naṃ.

Excerpts

Beginning

|| śrīgaṇeśāya namaḥ ||

namaḥ śrīśaṃkarānaṃdagurupādāṃbujanmane

savilāsamahāmohagrāhagrāsaikakarmaṇe 1

(2) tatpādāṃburuhadvaṃdvasevānirmalacetasāṃ

sukhabodhāyatattvasya viveko yaṃ vidhīyate 2

śabdasparśā(3)dayo vedyā vaicitryāj jāgare pṛthak

tato vibhktā tatsaṃvid aikarūpyān na bhidyate 3 (fol. 1v1–3)

«End of the basic text:»

nirūpādhibrahmatatve (!) bhāsamāne svayaṃprabhe ||

advaite tripuṭī nāsti bhūmānaṃdo yam ucyate || 33 ||

(6)brahmānaṃdābhide graṃthe paṃcamo dhyāya iritaḥ (!) ||

viṣayānaṃda etena dvāreṇāṃtaḥ praviśyatāṃ || 34 ||

(7) priyād (!) hari (!) haro nena brahmānaṃdena sarvadā ||

pāyāṃc (!) ca prāṇinaḥ sarvān svāśritān śuddhamānasān 35 (fol. 5r5–7)

«End of the commentary on the basic text:»

phalitam āha || nirūpādhīti (!) || tripuṭī⟨tri⟩bhānā(3)bhāvāt bhūmānaṃdo ya ity ucyata ity arthaḥ || 33 || idānīṃ graṃtha⟪ṃ⟫m upasaṃharati || brahmānaṃdeti || 34 || idānīṃ graṃ(8)thasamāptau abhedena hari (!) smaran prārthayate || priyād (!) iti || 35 || (5r2–8)

«Sub-colophon of the commentary on the basic text:»

iti śrīmatparamahaṃsaparivrājakācā(9)ryabhāratītīrthavidyāraṇyamunikiṃkareṇa rāmakṛṣṇena viracite brahmānaṃde viṣayānaṃdo nāma paṃcamo ʼdhyāyaḥ | 5 || (fol. 3v8–9)

Microfilm Details

Reel No. A 89/9

Date of Filming not given

Exposures 254

Used Copy Kathmandu

Type of Film positive

Remarks The text has been microfilmed from the reverse side. Fol. 31v—32r of Brahmānandaprakaraṇa, 21v—22r of Tṛptidīpaprakaraṇa and 5v—6r of Dvaitavivekaprakaraṇa have been microfilmed twice.

Catalogued by BK/SD

Date 07-04-2005

Bibliography