A 891-1 Vīrajijñāsā

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 891/1
Title: Vīrajijñāsā
Dimensions: 27.8 x 10.6 cm x 10 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Mīmāṃsā
Date:
Acc No.: NAK 2/70
Remarks:


Reel No. A 891-1 Inventory No. 87272

Title Vīrajijñāsā

Subject Nīti

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State incomplete

Size 10.8 x 28.0 cm

Folios 10

Lines per Folio 6–9

Foliation figures in the upper left-hand margin under the abbreviation vī. pra. and in the lower right-hand margin on the verso

Place of Deposit NAK

Accession No. 2/70

Manuscript Features

mīmāṃsā vīrajijñāsā

śrīḥ || atha vīrajijñāsā. ekaviṣayakaparaparābhavaprayojakavyāpāraviśiṣṭatvaṃ vīratvam.

haradattapaṃḍitale cahrāyāko ⟪‥⟫ sagaskṛtako virako postaka ho

Excerpts

Beginning

śrīgaṇeśāya namaḥ ||   ||

praṇavārthanutaṃ devaṃ kāmatrayavirājitam ||

māyākūrcaiḥ saṃba(2)litaṃ nirguṇaṃ guṇanāśanam || 1 ||

mīmāṃsānyāyasāṃkhyānāṃ taṃtrāṇāṃ ye pravarttakāḥ ||

prāhuḥ (3) karmanimittaṃ ca puruṣaṃ ceti tatvataḥ || 2 ||

yasmin pralīnamanaso naśyad āhur idaṃ jagat. ||

bhāva(4)yāmi paraṃ divyaṃ kim apy etan mahan mahaḥ || 3 ||

prayojanaṃ dvividhaṃ. laukikam alaukikaṃ ca. ā(5)dyaṃ ripujayasvargaputradhanadārādibhedenānekavidham. dvitīyaṃ nirvāṇarūpam (fol. 1v1–5)

End

yad (!) yan (!) mohakaḥ so (!) vīra iti vyāptir nātra vivakṣitā. yena tatra vyabhicāraḥ syā(5)t kiṃ tu yo yaḥ śastra⟪‥‥‥⟫ghātādijanyamohasaṃpādakaḥ so (!) vīra iti sāmānyavyāpter viva(6)kṣaṇāt tatra vyabhicārābhāvāt. na ceṃdrajālādiprayogakartrā prayuktaśastrapātajanyamohasaṃpāda(7)ke tasminn ativyāptir iti vācyam. śastrapātajanyakṣatajanyamohasya hetutvāt: (fol. 10r4–7)

Colophon

Microfilm Details

Reel No. A 891/1

Date of Filming 05-07-1984

Exposures 12

Used Copy Kathmandu

Type of Film positive

Catalogued by BK/SG

Date 23-11-2005

Bibliography