A 892-12 Ātmabodha(prakaraṇa)

From ngmcp
Jump to: navigation, search

Template:IP

Manuscript culture infobox

Filmed in: A 892/12
Title: Ātmabodha[prakaraṇa]
Dimensions: 20.1 x 9.1 cm x 7 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Vedānta
Date:
Acc No.: NAK 2/233
Remarks: b Śaṅkarācārya; A 84/38


Reel No. A 892/12

Inventory No. 5275

Title Ātmabodha[prakaraṇa]

Remarks

Author Śaṃkarācārya

Subject Vedānta

Language Sanskrit

Manuscript Details

Script Devanagari

Material Indian paper

State incomplete, marginal damages

Size 21.0 x 9.1 cm

Binding Hole

Folios 7

Lines per Folio 6

Foliation numerals in right margins of verso

Place of Deposit NAK

Accession No. 2/233

Manuscript Features

Excerpts

Beginning

śrīganēśāya namaḥ ||
tapobhiḥ kṣīṇapāpānāṃ śāṃtānāṃ vītarāgiṇāṃ ||
mumuksūṇāmapekṣoyam ātmabodho vidhīyate || 1 ||
bodhonyasādhanebhyo hi sākṣānmokṣaikasādhanaṃ ||
pākasya vahnivajjñānaṃ vināmokṣo na siddhyati || 2 ||
avirodhitayā yā karmanā(!) vidyāṃ vinivarttayet ||
vidyāṃ vidyāṃ nihaṃtyeva tejas timirasaṃghavat || 3 ||
paricchinnaśvājñānānjannāśeṣati kevala ||
svayaṃ prakāśate hyātmā medhāpāye śubhāni ca || 4 || (fol. 1v1–6)

End

śravaṇādibhirr uddīpto jñānāgni paritāpitaḥ ||
jīvaḥ sarvamalānmukta svarṇavadyotate svayaṃ || 65 ||
hṛdākāśodito hyātmā bodhabhānustamopahṛt ||
sarvvavyāpī sarvadhārī bhāti sarvaṃ prakāśate || 66 ||
digdeśakālādyanapekṣasarvagaṃ śītādihṛnnityasukhaṃ niraṃjanaṃ ||
yasvātma(!)tīrthabhajate viniṣkriyaḥ sasarvavitsarvagatomṛto bhavet || 67 || (fol. 7r3–7v1)

Colophon

iti śrīmatparamahaṃsaparivrājakācārya śrīmacchaṃkarācāryakṛta ātmabodhaḥ samāptaḥ ||    || śubham || (fol. 7v1–2)

Microfilm Details

Reel No. A 892/12

Date of Filming

Exposures

Used Copy Kathmandu

Type of Film positive

Remarks retake of A 84/38

Catalogued by SD

Date 24-02-2004