A 892-13 Āśramopaniṣad

From ngmcp
Jump to: navigation, search

Template:IP

Manuscript culture infobox

Filmed in: A 892/13
Title: Āśramopaniṣad
Dimensions: 21.3 x 8.9 cm x 2 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Upaniṣad
Date:
Acc No.: NAK 5/4758
Remarks: as Atharvaveda; B 61/3


Reel No. A 892/13

Inventory No. 4270

Title Āśramopaniṣad

Remarks

Author

Subject Vedānta

Language Sanskrit

Manuscript Details

Script Devanagari

Material Indian paper

State complete

Size 21.3 x 8.9 cm

Binding Hole

Folios 2

Lines per Folio 10

Foliation numerals in both margins of verso

marginal title āśra

Place of Deposit NAK

Accession No. 5/4758

Manuscript Features

Excerpts

Beginning

śrī || oṃ ||
athātaś catvāra āśramāḥ ṣoḍaśabhedā bhavaṃti ||
tatra brahmacāriṇaś caturvidhā bhavaṃti || gāyatro brāhma prajāpatyo bṛhaṃtiti || ya upanayanādūrdhvaṃ trirātramakṣārādvarṣāṇI vedabrahmacaret prativedaṃ dvādaśavāyāvatugrahāṇāṃ taṃ vā vedasya sa brāhmothavā caturviṃśati varṣāṇI gurukulavāsī brāhmoṣṭā catvāriṃśadvarṣavāsī gurukulavāsī brāhmoṣṭācatvāriṃśadvarṣavāsī prājāpatyothavā svadāranirata satu kālagāmī sadā paradāra vajī prājāpatya āprāṇān guror aparityāgī naiṣṭhiko bṛhaṃniti || 1 || (fol. 1r1–7)

End

paramahaṃsānadaṃḍadharā muṃḍāḥ kaṃthā kopīnavāsasovyaktaliṃṅā avyaktācārā anunmattā unmattavadācaranta stridaṃḍākamaṃḍalu śikyapakṣa jalapavitra pādukāsana śikhā yajñōpavītānāṃ tyāginaḥ śūnyāgāradevagṛhavāsināṃ teṣāṃ dharmonādharmo nacānṛtaṃ sarvasahāḥ sarvasamāḥ saloṣṭḥāśmakāṃcanāḥ yathopapannā cāturvarṇyaṃ bhaikṣācaryaṃ caraṃta ātmānaṃ mokṣayaṃta iti || 4 || (fol. 2v3–7)

Colophon

ityatharvavede āśramopaniṣat samāptaḥ ||    || manuḥ (fol. 2v7–8)

Microfilm Details

Reel No. A 892/13

Date of Filming

Exposures

Used Copy Kathmandu

Type of Film positive

Remarks The same manuscript is photographed on B 61/3

Catalogued by SD

Date 24-02-2004