A 892-6(1) Yogacūḍāmaṇi

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 892/6
Title: Yogacūḍāmaṇi
Dimensions: 22.8 x 8.2 cm x 5 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Yoga
Date:
Acc No.: NAK 1/76
Remarks:


Reel No. A 892-6 MTM Inventory No.: 83064

Title Yogacūḍāmaṇi

Remarks assigned to the Rudrayāmala

Subject tantra

Language Sanskrit

Manuscript Details

Script Devanagari

Material Nepali paper

State complete

Size 22.8 x 8.2 cm

Folios 4

Lines per Folio 7

Foliation figures in both middle margin of the verso, word śrī is with left foliation of right hand margin and śrī is written in the middle of the left-hand margin on the verso

Place of Deposit NAK

Accession No. 1/76

Manuscript Features

Excerpts

Beginning

❖ oṃ namaḥ śivāya ||

[[ jīva uvāca ||]]

sarvendriyāṇāṃ nijakarmmahetoḥ

mano ca jīvoham iti pramādāt |

bhujaṃgapāśena niveṣṭyamāno

(2)bhraman trikoṇe ca tadā mano he || 1 ||

sarvvendriyaiḥ karmmakṛtaṃ ca dehe

tathaiva na syānniyataṃ kim arthaṃ |

bhrātar mano me bha(3)gavatsvarūpaṃ

(3) kathaṃ prayatnaṃ na karoṣi mahyaṃ (fol. 1v1–3)

End

dhyātvā priyaṃ viṣṇugṛhe pi cetthaṃ,

saṃprāptavāṃstadviyad uttamā ca ||

vidhātṛgehe ca sa(6)rasvatīn tāṃ

vidhāya saṃcintya yatheṣṭavidyāṃ |

prāpyendragehe khalu tasya patnī

dhyātvā tha cetthaṃ pṛthivī sa lebhe ||

(7)nijā⟪ra⟫layaṃ prāpya vibhūya tuṣṭā

datvāśi (!) māṃ yogavide hujaṃgī |

kāmena sārddhaṃ ca tatastu devī

suptvāsthitā sā kha(1)lu pūrvarūpaiḥ || || (fol.4v5–5r1)

Colophon

iti rudrajāmale yogacūḍāmaṇiḥ samāptaṃ (!) || ❁ || (fol. 5r1)

Microfilm Details

Reel No. A 892/6a

Date of Filming 05-07-1984

Exposures 5

Used Copy Kathmandu

Type of Film positive

Catalogued by MS/SG

Date 18-07-2005

Bibliography