A 893-10 Amṛtabindūpaniṣad

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 893/10
Title: Amṛtabindūpaniṣad
Dimensions: 25.4 x 7.9 cm x 2 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Vedānta
Date:
Acc No.: NAK 1/35
Remarks:


Reel No. A 893-10 Inventory No. 2705

Reel No.: A 893/10

Title Amṛtabindūpaniṣad

Subject Vedānta

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete;

Size 25.4 x 7.9 cm

Folios 2

Lines per Folio 5

Foliation figures in the lower left-hand margin under the word śrī on the verso

Place of Deposit NAK

Accession No. 1/35

Manuscript Features

Excerpts

Beginning

❖ śrīgaṇeśāya namaḥ ||

mano hi dvividhaṃ proktaṃ śuddhaṃ cāśuddham eva ca |

aśuddhaṃ kāmasaṃkalpaṃ śuddhaṃ kāmavi(2)varjjitam ||

mana eva manuṣyāṇāṃ kāraṇaṃ bandhamokṣayoḥ |

baṃdhāya viṣayāsaktaṃ mukte (!) virvviṣayaṃ (!) smṛtaṃ ||

(3) yato nirvviṣayaṃ nityaṃ manaḥ kāryya (!) mumukṣuṇā |

nirastaviṣayāsaṃgaṃ sanniruddhaṃ mano hṛdi ||

yadā (4) yāty ātmano bhāvaṃ tadā tat paramaṃ padaṃ | (fol. 1r1–4)

End

niṣkalaṃ niścalaṃ śāṃtaṃ tad brahmā(5)ham iti smṛtaṃ  |

sarvabhūtādivāsaṃ d (!) bhuteṣu ca vasaty api ||

sarvvānugrahakatvena (6) †tad sma haṃ vāsudevasya dasmahaṃ vāsudeva iti† || (fol. 2v4–6)

Colophon

ity a⟨ma⟩mṛtabiṃdūupaniṣat (!) saṃpūrṇnam (!) astu ||   || (fol. 2v6)

Microfilm Details

Reel No. A 893/10

Date of Filming 06-07-1984

Exposures 5

Used Copy Kathmandu

Type of Film positive

Catalogued by BK/SD

Date 02-12-2005

Bibliography