A 893-11 Aṣṭāvakragītā

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 893/11
Title: Aṣṭāvakragītā
Dimensions: 23.2 x 10.2 cm x 13 folios
Material: paper?
Condition: damaged
Scripts: Devanagari
Languages: Sanskrit
Subjects: Vedānta
Date:
Acc No.: NAK 5/3821
Remarks:


Reel No. A 893-11 Inventory No. 4727

Title Aṣṭāvakragītā, Aṣṭāvakragītāṭīkā

Author Aṣṭāvakra, Viśveśvara

Subject Vedānta

Language Sanskrit

Manuscript Details

Script Devanagari

Material Indian paper

State complete

Size 23.0 x 10.0 cm

Folios 13

Lines per Folio 8–12

Foliation figures in the upper left-hand margin under the abbreviation aṣṭā.kra. and lower right-hand margin under the word heraṃba on the verso

Place of Deposit NAK

Accession No. 5/3821

Manuscript Features

Excerpts

«Beginning of the root:»

muktim icchasi cet tāta viṣayān viṣavat tyaja ||

kṣamārjavadayātoṣasatyaṃ pīyūṣavad bhaja || 1 || (fol. 1v5)

«Beginning of the commentary:»

śrīgaṇeśāya namaḥ ||

athāṣtavakro graṃtho likhyate || ṭīkākāraḥ ||

yadajñānāj jagaj jātaṃ ya (2) yadvijñānād vilīyate ||

tan natvā saccidānandaṃ kurve dhyātmapradīpikāṃ || 1 ||

iha tāvad ātmānaṃ(3)⟨naṃ⟩dānubhavaparipūraṇaparipūrṇakṛtānekaśiṣyavrātaḥ (!) paramakāruṇiko bhagavān aṣṭāvakra(4)muniḥ sakalajanam uddidhīrṣuḥ śiṣyaṃ prati mokṣopāyam upadiśati || muktim iti || tāteti (6) sānugrahasaṃbodhane he śiṣya tvaṃ cen muktiṃ sarvānarthanivṛttiparamānaṃdāvāptirūpām icchasi tarhi vi(7)ṣavad yathā viṣam anarthahetutvāt tyajyate tadvad viṣayān chabdaaparśarūparasagaṃdhāṃs tadāśrayāṃś ca tya(8)ja | (fol. 1v1–8)

«End of the root text:»

mayy anaṃtamahāṃbhodhau cittavāte praśāmyati ||

abhāgyāj jīvavaṇijo jagatpoto vinaśvaraḥ || 24 ||

(6) mayy anaṃtamahāṃbhodhāv āścaryaṃ jīvavīcayaḥ ||

udyaṃti ghnaṃti khelaṃti praviśaṃti svabhāvataḥ || 25 || ❁ (fol.13r5–6)

«End of the commentary:»

āścaryaṃ niṣkriye nirvikāre mayi anaṃtamahāṃbhodhau jīvā eva vīcayas taraṃgāḥ udyaṃti abhivya(8)ktā bhavaṃtīva mithaḥ parasparaṃ ghnaṃti tāḍayaṃtīva śatrubhāvādhyāsād anye ca mithaḥ khelayaṃtīva mitrabhāvādhyā(9)sāt avidyākākarmakṣaye (!) sati ca mayi viśaṃtīva kasmāt svabhāvataḥ avidyākāmakarmasvabhāvavaśāt utpa(10)tyādikaṃ prāpnuvaṃti | svabhāvataḥ svasya cidrūpasyāṃśarūpeṇa bhāvataḥ tatraiva praviśaṃti ghaṭākāśādaya iva mahākā(11)śa iti vivekaḥ || 

dvitīye ʼsmin prakaraṇe śiṣyeṇānubhava(sti)tiḥ ||

niveditā guros tuṣṭyai bahvāścaryaṃ puraḥ(12)sarā || 25 || (fol. 13r7–12)

«Colophon of the commentary :»

iti śrīmadviśveśvaraviracitaśiṣyeṇoktam ātmānubhavollāsaṃ paṃcaviṃśatikaṃ prakaraṇaṃ || ❁ || (!) (fol. 13r12)

Microfilm Details

Reel No. A 893/11

Date of Filming 06-07-1984

Exposures 16

Used Copy Kathmandu

Type of Film positive

Catalogued by BK/SD

Date 05-12-2005

Bibliography