A 893-1 Ātmabodhaprakaraṇa

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 893/1
Title: Ātmabodhaprakaraṇa
Dimensions: 37.6 x 10.4 cm x 10 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Vedānta
Date:
Acc No.: NAK 1/1335
Remarks:


Reel No. A 893-1 Inventory No. 5273

Title Ātmabodhaprakaraṇavyākhyāsahita

Author Śaṃkarācārya

Subject Vedānta

Language Sanskrit

Manuscript Details

Script Devnagari

Material paper

State complete

Size 10.5 x 37.5 cm

Folios 10

Lines per Folio 11–12

Foliation figures in the middle right-hand margin on the verso

Place of Deposit NAK

Accession No. 1/1335

Manuscript Features

Foliation starts from 18 to 27

Excerpts

«Beginning of the root text:»

oṃ tapobhiḥ kṣīṇapāpānāṃ śāṃtānāṃ vītarāgiṇām |

mumukṣūṇām apekṣo yam ātmabodho vidhīyate ||  1 ||

(7) bodho nyasādhanebhyo hi, sākṣānmokṣaikasādhanam |

pākasya vahnivaj jñānaṃ, vinā mokṣo na sidhyati ||  2 ||  (fol. 18v6–7)

«Beginning of the commentary:»

❖ śrīgaṇeśāya namaḥ ||   ||

oṃ śatamakhapūjitapādaṃ, śatapathamanaso py agocarākāram |

vikasitakamalāyatanetram umāvāmāṃgam āśraye śaṃbhum ||  1 ||

iha bhaga(2)vāṃ śaṃkarācārya uttamādhikāriṇāṃ vedāṃtaprasthānatrayaṃ nirmāya |  tad eva lokanāsamarthānāṃ maṃdabuddhīnāṃ anūgrahārthaṃ (!) sarvavedāṃtasaṃgraham ātmabodhākhyaṃ prakaraṇaṃ (3) vidarśayiṣuḥ pratijānīte ||  oṃ tapobhir iti |  kṛcchracāṃdrāyaṇanityanaimittakādyanūṣṭhānarūpais tapobhiḥ kṣīṇāni pāpāni rāgādyaṃtaḥkaraṇadoṣās teṣāṃ | (fol. 18v1–3)

«End of the root text:»

smaraṇādibhir uddīpto jñānāgniparitāpitaḥ |

jīvaḥ sarvamalān muktaḥ svasmavad (!) dyotate svayam ||  64 ||

hṛdākāśo(5)dito jy ātmā, bodhabhānus tamopahṛt |

sarvavyāpī sarvādhātrī, yena sarvaṃ prakāśate ||  65 ||

digdeśakālādy anapekṣya sa(6)rvaṃ

śītādihṛn nityasukhaṃ niraṃjanam ||

yaḥ svātmatīrthaṃ bhajate viniṣkriyaḥ

sa sarvavit sarvagato mṛto bhavet ||  66 ||  (fol. 27v4–5)

«End of the commentary:»

bodha eva bhānuḥ sarvasyādhārabhūtatvāt sarvavyāpī sarvādhārī ca śeṣaṃ spaṣṭaṃ natvātmano jñānapratibaṃdhakaduritaparihārārthe (8) prayāgatīrthayātrodyogaḥ karttavya ity āśaṃkyāha ātmatīrthasnānasya na kiṃci⟪ka⟫t karttavyam ity āha dig ityādi yo viniṣkriyaḥ paramahaṃsaḥ svātmatīrthaṃ

(9)bhajate sa sarvavit sarvajñaḥ sarvatra paramātmasvarūpatvād amṛto mukto bhavet kathaṃbhūtam ātmatīrthaṃ digdeśakālādyanapekṣam eva, sarvagaṃ śītādidvaṃdvaḥ (10) (khāni) haratīti śītādihṛn nityasukhaṃ mokṣānaṃtaprāpakatvāt itaratīrtheṣu tadviparītaṃ draṣṭavyam tasmād ātmatīrthe snānasya na kiṃcid avaśiṣyate (11) iti vaḥ  ||   ||  (fol. 27v7–11)

«Colophon of the root text:»

iti śrīmatparamahaṃsaparivrājakācāryabhagavadgovindapūjyapādaśrīśaṃkarācāryyaviracitaṃm ātmabodhaprakaraṇaṃ saṭīkaṃ saṃpūrṇaṃ samāptaṃ ||   || (fol. 27v11)

Microfilm Details

Reel No. A 893/1

Date of Filming 06-07-1984

Exposures 13

Used Copy Kathmandu

Type of Film positive

Catalogued by BK/SD

Date 29-11-2005

Bibliography