A 893-6 Bṛhajjāvālopaniṣad

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 893/6
Title: Bṛhajjāvālopaniṣad
Dimensions: 30.4 x 11.9 cm x 15 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Upaniṣad
Date:
Acc No.: NAK 1/1340
Remarks:


Reel No. A 893-6 Inventory No. 13091

Title Bṛhajjābālopaniṣad

Author

Subject Vedānta

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 30.0 x 11.9 cm

Folios 15

Lines per Folio 10

Foliation figures in the lower right-hand margin on the verso

Place of Deposit NAK

Accession No. 1/1340

Manuscript Features

Excerpts

Beginning

oṃ namaḥ śivāya ||  ||

śrīgurubhyo namaḥ  ||  ||

asya śrīmatkālāgnirudropaniṣadasya (!) saṃvartta⟪ta⟫kāgni ṛṣir anuṣṭup chandaḥ viśvarūpī rudro deva(2)tā śrīrudraprītyarthe jape viniyogaḥ | atha kālāgnirudrabhagavantaṃ sanatkumāraḥ papraccha | adhīhi bhagavaṃs tripuṃḍraṃ vidhisatataṃ kiṃ dravyaṃ kati pra(3)māṇaṃ kā rovā (!) kiṃ daivataṃ kā mātrā | kāḥ śaktayaḥ kiṃ phalam iti | taṃ hovāca bhagavān ya (!) dravyaṃ | (fol. 1v1–3)

End

tamo(raṃ)(6)śamukhaṃ kṣetraṃ rudranetrasamudbhavaṃ |

sarvavyādhiharaṃ caiva sarvasaubhāgyadāyakaṃ |

rudrākṣamūlanada (!) brahmā tannālaṃ viṣṇur ucyate |

tanmukhaṃ rudram i(7)ty āhuḥ tadbiṃduḥ sarvadevatā ||

haste corasi kaṃṭhe ca karṇayor bāhumastake |

rudrākṣadhāraṇāt sadyaḥ sarvvapāpaiḥ pramucyate | (fol. 15r5–7)

Colophon

ity oṃ satyaṃ ity oṃ(8) satyaṃ (appavaśritya) vividhāṃ yāṃ bṛhajjābālopaniṣat samāptā ||   || śubhaṃ ||   || (fol.15r7–8)

Microfilm Details

Reel No. A 893/6

Date of Filming 06-07-1984

Exposures 18

Used Copy Kathmandu

Type of Film positive

Catalogued by BK/SD

Date 02-12-2005

Bibliography