A 894-11 Kālāgnirudropaniṣad

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 894/11
Title: Kālāgnirudropaniṣad
Dimensions: 36.5 x 8.4 cm x 2 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Upaniṣad
Date:
Acc No.: NAK 5/7466
Remarks:


Reel No. A 894-11 Inventory No. 28903

Title Kālāgnirudropaniṣad

Remarks assigned to the Nandikeśvarapurāṇa

Subject Upaniṣad

Language Sanskrit

Manuscript Details

Script Newari

Material paper

State complete

Size 36.5 x 8.4 cm

Folios 2

Lines per Folio 8

Foliation figures in the both margin of the verso

Place of Deposit NAK

Accession No. 5/7466

Manuscript Features

Excerpts

Beginning

oṃ praṇavasya brahmāṛṣird-devīgāyatrīchandaḥ paramātmādevatā aṃ bījaṃ uṃśaktiḥ maṃkīlakaṃ vindunādeti prākāraṃ jyotiḥ mamātmā mama sarvvakarmmārambhe prāṇāyāme jape viniyogaḥ ||

oṃ bhurbhuvasvaḥ bhasmanaḥ pippalādi ṛṣirjjagaticchandaḥ śrīkālāgnidevatā bhasmadhāraṇe jape viniyogaḥ || atha dhyānaṃ || (fol. 1r1–2)

End

sarvvatīrtheṣu yat puṇyaṃ sarvvayajñeṣu yat phalaṃ |

tat phalaṃ koṭiguṇitaṃ, bhasmasnānaṃ na saṃśayaḥ |

bhasmarūpī śivaḥ sākṣāt bhasm trailokyapāvanaṃ || (fol. 2r7–8)

Colophon

iti nandikeśvaraṇoktaṃ kālāgnirudropaniṣat samāptaṃ || (fol. 2r9)

Microfilm Details

Reel No. A 894/11

Date of Filming 06-07-1984

Exposures 3

Used Copy Kathmandu

Type of Film positive

Catalogued by MS/SG

Date 16-06-2004

Bibliography