A 894-12 Kālikopaniṣad

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 894/12
Title: Kālikopaniṣad
Dimensions: 23.7 x 7.5 cm x 3 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Upaniṣad
Date:
Acc No.: NAK 1/374
Remarks:


Reel No. A 894-12 Inventory No. 29447

Title Kālikopaniṣad

Remarks assigned to the Atharvaveda–sarvasaubhāgyakāṇḍa

Subject Upaniṣad

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 23.7 x 7.5 cm

Folios 3

Lines per Folio 7

Foliation figures in right margin of the verso

Place of Deposit NAK

Accession No. 1/374

Manuscript Features

Stamp Candrasamśera

Excerpts

Beginning

śrīgaṇeśāya namaḥ || ||

oṃ namaḥ śivāyai parāmṛtarūpiṇyai saccidānandarūpāyai kālikāyai namonamaḥ ||

atha haināṃ brahmaraṃdhre brahmarūpiṇīm āpnoti subhagāṃ triguṇitām uktāṃ subhagāṃ kāma repheṃdirāsamaṣṭirūpiṇīṃ || etat triguṇitām ādau tadanukūrcadvayaṃ kūrcabījaṃ tu vyoma ṣaṣṭhasvaravindumelanarūpaṃ tad eva dvir uccārya bhuvanādvayaṃ bhuvanā tu vyomajvalaneṃdirā śūnyamelanarūpānadvayaṃ || (fol. 1v1–4)

End

athāha mūlādhāraṃsmareddivyaṃ trikoṇaṃ tejasāṃ nidhiṃ ||

tasyāgnirekhāmānīyorddha vyavasthitāṃ

nīlaṃ toyadamadhyasthād vidyud rekheva bhāsvarā |

nīvāraśūkavat tanvīṃ pītābhāsyādaṇūpamā ||

tasyā śikhāyāḥ madhye paramātmā vyavasthitaḥ ||…

oṃ oṃ satyaṃ nānyaprakāreṇa siddharbhavatīti ha vai kālikā ||

oṃ oṃ manorvātārāmanor veti | tripurāmanor vā sarvasya durgamanor veti | ōm oṃ || (fol. 3r5-3v7)

Colophon

ity atharvavede sarvasaubhāgyakāṃḍe kālikopaniṣat samāptā || śubhastu (!)

(fol. 3v7)

Microfilm Details

Reel No. A 894/12

Date of Filming 06-07-1984

Exposures 4

Used Copy Kathmandu

Type of Film positive

Catalogued by MS/SG

Date 16-06-2004

Bibliography