A 894-18 Gāyatrīpuraścaraṇavidhi

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 894/18
Title: Gāyatrīpuraścaraṇavidhi
Dimensions: 26 x 11.2 cm x 85 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 2/2644
Remarks:


Reel No. A 894-18

MTM Inventory No. 1131335–43

Title Gāyatrīpuraścaraṇavidhi

Remarks a collective complete collection of Gāyatrīpuraścaraṇavidhi

Author Devarāma (āhnika)

Subject Karmakāṇḍa

Language Sanskrit

Text Features atha gāyatrīpuraścaraṇavidhisahita gāyatrīpañcāṅgānukramaṇikā in 2 folios, Gāyatrīcakra at the fol. 3, Gāyatrīpaṭta at fol. 4-5 (5th fol. filmed twice)

Reference collection of various stotra, upaniṣad, kavaca etc. all are related with Gāyatrīpuraścaraṇa finding Gāyatrīpañcāṅga with śāpavimocana which is compulsory on the Puraścaraṇa is collected as; Gāyatrīpuraścaraṇa 1,2, Gāyatrībhāṣya Gāyatrīhṛdaya, Gāyatrīkavaca, sāvitrīpañjara, Gāyatryaṣṭottaraśatasahasranāmastotra, Gāyatrīstavarāja, Gāyatryupaniṣad, and Āhnika

Manuscript Details

Script Devanagari

Material paper

State complete

Size 26.0 x 11.2 cm

Folios 85

Lines per Folio 9

Foliation figures in both mrgin of the verso

Place of Deposit NAK

Accession No. 4/2644

Manuscript Features

Foliation 1–5, anukramanikā… cakra, paṭṭa, / 1–63/1–17,

Marginal Title Gāyaºº in the left margins of verso (fol. 1–63); Āºº Kaºº Niºº in the left margins of verso (fol. 1–17)

Stamp NAK

Excerpts

Beginning

śrīgaṇeśāya namaḥ

atha gyatrīpuraścaraavidhir ucyate || ||

tatra puraścaraṇaṃ nāma maṃtraphalasidhyartham upodghātatvena pūrvasevanam anyac ca

pūjātraikālikī nityaṃ japas tarpaṇam eva ca ||

homaṃ brāhmaṇabhuktiś ca puraścaraṇam ucyata iti

kulārṇave

paṃcāṃgāni mahādevi japo homaś ca tarpaṇaṃ ||

abhiṣekaś ca viprāṇāṃ-m ārādhanam apīśvarī ||

pūrvapūrvadaśāṃśena puraścarṇam ucyata iti || || (fol. 1v1–4)

Sub-colophon

iti nityārcanapaddhatisahitam prārambhadinakṛtyam || || (fol.36r3–4)

iti nityārcanapaddhatisahita gāyatrīpuraścaraṇavidhiḥ samāptaḥ || (fol. 38r7)

iti śrīmacchaṃkarabhagavatkṛtaṃ gāyatrībhṣyaṃ saṃpūrṇaṃ || (fol. 39v6–7)

iti śrībrahmapraṇītaṃ gāyatrīhṛdayaṃ samāptaṃ || || || (fol. 43r6)

iti śrīagastyasaṃhitāyāṃ brahmanārāyaṇasaṃvāde prakṛtikhaṃḍe gāyatrīkavacaṃ saṃpūrṇaṃ || || (fol. 45r7)

iti śṛīmadvaśiṣṭhasaṃhitāyāṃ caturviṃśatisāhasryāṃ vaśiṣṭhapārāśarasaṃvāde sāvitrīpañjaraṃ samāptaṃ || || || (fol. 50v6–7)

iti śrīviṣṇuyāmale sṛṣṭipraśaṃsāyāṃ gāyatryaṣṭottarasahasranāmastotraṃ saṃpūrṇaṃ || || (fol. 58v6)

iti śrīviśvāmitrakṛtaḥ gāyatrīstavarājaḥ sampūrṇāṃ(!) || śubhm(!) || || ||❁ || (fol. 62r1–2)

iti śrīyajurvidhāne gāyatryupaniṣat saṃpūrṇaṃ samāptaṃ śubhm(!) (fol. 64r7)

iti

End

iti dakṣiṇapādāṅguṣṭhena jalaṃ śrāvayitvā ||

bāhujānu ca saṃmārjya ||

agastyam agnivaḍavānalaś ca bhuktaṃ mayān-naṃ jarayatv aśeṣam ||

mukhe cametat parināmajaṃ(!) vai yac-chaṃ tvarogaṃ mama vāstu dehe ||

ityudaraṃ hastena saṃmārjya ||

mukhaśuddhyādi svīkṛtya || yathāsukhaṃ viharet ||

vāmapārśva śīvā(!) bhavet || iti bhojanavidhiḥ || (fol. 17v4–7)

Colophon

iti devarāmaṃ(!)kṛta āhnika samāptā || || || || (fol. 17v7–8)

Microfilm Details

Reel No. A 894/18

Date of Filming 6-7-(19)84

Exposures 87

Used Copy Kathmandu

Type of Film positive

Catalogued by SD/MS

Date 18-3-2004