A 894-2 Aṣṭāvakra(gītā)

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 894/2
Title: Aṣṭāvakra[gītā]
Dimensions: 25.1 x 10.5 cm x 65 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Vedānta
Date:
Acc No.: NAK 5/3821
Remarks:


Reel No. A 894-2 Inventory No. 4730

Title Aṣṭāvakragītā

Remarks a basic text with commentary

Author Aṣṭāvakra

Commentator

Subject Vedānta

Language Sanskrit

Manuscript Details

Script Devanagari

Material Indian paper

State complete; marginal damages

Size 25.1 x 10.5 cm

Folios 65

Lines per Folio 4–10

Foliation figures in the left-top margin of the verso under the abbreviation aṣṭā. ṭī.

Place of Deposit NAK

Accession No. 5/3821

Manuscript Features

Stamp Nepal National Library

Excerpts

Beginning

śrīgaṇeśāya namaḥ ||

yadajñānādidaṃ jātaṃ yadvijñānād vilīyate

taṃ natvā sac cidānandaṃ kurve dhyātmapradīkāṃ (!) 1 (fol. 1v1)

janaka uvāca

kathaṃ jñānam avāpnoti kathaṃ muktir bhaviṣyati

vairāgyaṃ ca kathaṃ prāpyam eat tvaṃ vrūhi me prabho || 1 || ❁ || (fol. 1v2–3)

End

aṣṭakaṃ cātmaviśrāṃtau jīvanmuktau caturdaśa

ṣaṭsaṃkhyākramavijñāne graṃthaikātmyam ataḥ paraṃ 5 (fol. 65v4)

viṃśatyekamitaiḥ khaṃḍaiḥ ekaviṃśati khaṃḍair ityarthaḥ kiyadbhiḥ ślokair ātmānimadhyakhaiḥ jīvātmaparamātmabhedena bhinna ātmā dvau agnis trayaḥ madhya khaṃ ca madhye śūnye aṃkānāṃ vāmato gatir iti nyāyāt aṃte dvau madhyaṃ, ādau trayaṃ 302 dvayadhikaitriśataślokair ityarthaḥ ślokasaṃkhyām upasaṃharati avadhūteti avadhūtānubhūtirūpoyaṃ graṃtha tasya saṃkhyākramo vidyate yeṣu te saṃkhyākramā (!) īdṛśaḥ [[ślokā amī kathitetyarthaḥ (fol. 65v7–9)

Colophon

iti śrīsaṃkhyākramaprakaraṇaṃ (fol. 65v4–5)

iti śrī aṣṭāvakra (!) saṃpūrṇaṃ ]] (fol. 65v9)

Microfilm Details

Reel No. A 894/2

Date of Filming 06-07-1984

Exposures 65

Used Copy Kathmandu

Type of Film positive

Catalogued by SD\MS/SD

Date 24-02-2004

Bibliography