A 896-2 Bhagavadgītā

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 896/2
Title: Bhagavadgītā
Dimensions: 32.9 x 10.7 cm x 118 folios
Material: paper?
Condition: damaged
Scripts: Maithili
Languages: Sanskrit
Subjects: Mahābhārata
Date: NS 773
Acc No.: NAK 4/732
Remarks:


Reel No. A 896-2 Inventory No. 7072

Title Bhagavadgītā, Subodhinī

Author Vedavyāsa, Śrīdharācārya

Subject Vedānta

Language Sanskrit

Manuscript Details

Script Maithili

Material paper

State incomplete, fols. 1 and 89v–90r are missing

Size 32.9 x 10.7 cm

Folios 117

Lines per Folio 9–11

Foliation figures in the middle of the left-hand margin after the word śrī on the verso

Scribe Mahādeva Śarmā

Date of Copying NS 773

Place of Deposit NAK

Accession No. 4/732

Manuscript Features

After the colophon of the text on 119v some verses has been written related to Gītā-Māhātmya.

Excerpts

«Beginning of the root text:»

atra śūrā maheṣvāsā bhīmārjjunasamā yudhi |

yuyudhāno virāṭaś ca drupadaś ca mahārathaḥ || 4 || (fol. 2r1)

«Beginning of the commentary:»

///daputreṇa dhṛṣṭadyumnena dhīmatā patiteva vyūḍhāṃ vyūharacanāyāṃ sthāpitāṃ || (2) atra yudhi madhye śūrā ete santi kiṃ bhūtāḥ | maheṣvāsā mahānta iṣvāso dhanur yyeṣāṃ te bhīmārjunasamās tulyāḥ tān evāha yuyudhānaḥ sātyakiḥ (fol. 2r1–2)

«End of the root text:»

yatra yogeśvaraḥ kṛṣṇo yatra pārtho dhanurddharaḥ |

tatrā (!) (7) śrīr vijayo bhūtir dhruvā nītir mmatir mmama || (fol. 119r6–7)

«End of the root text:»

yatra yeṣāṃ pakṣe yogeśvaraḥ kṛṣṇo vāsudevo varttate | yatra yasmin pakṣe pārtho ʼjunaḥ dhanurddharaḥ gāṇḍī(8)vadhanvā varttate tatra tasmin pakṣe śrīḥ rājyalakṣmīḥ tatraiva vijayaḥ tatraiva bhūtiḥ uttarottaravṛddhiḥ tatraiva dhruvā avyabhicāriṇī nitiḥ (!) nayaḥ iti mama matiḥ niścayaḥ ||  ○  || 

«Colophon of the root text:»

iti śrīmahābhārate śatasāhasryāṃ saṃhitāyāṃ vaiyāsikyāṃ bhīṣmaparvvaṇi bhagavadgītasūpanisatsu (!) bra(119v1)hmavidyāyāṃ yogaśāstre śrīkṛṣṇārjunasamvāde arjunasaṃśayacchedo nāmāṣṭādaśo ʼdhyāyaḥ samāptaḥ || || 18 || (fol. 119r9–119v1)

«Colophon of the commentary:»

iti śrībhagavadgītāyāṃ śaṅka(2)rācāryyaśrīdharasvāmīmatena subodhinīṭīkā samāptā  ||   ||...

(9) nepālasammata 773 āśvinavadi caturddaśyāṃ tithau likhitaiṣā pustakī śrīmahādevaśarmmaṇā tathā śrīśyāma (fol. 119v1–9)

Microfilm Details

Reel No. A 896/2

Date of Filming 08-07-1984

Slides 112

Used Copy Kathmandu

Type of Film positive

Catalogued by BK

Date 21-12-2005

Bibliography