A 896-3 (Catuṣpañcāśad)Upaniṣadaḥ

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 896/3
Title: (Catuṣpañcāśad)Upaniṣadaḥ
Dimensions: 30.1 x 13.8 cm x 82 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Upaniṣad
Date:
Acc No.: NAK 2/181
Remarks: B 65/19

Reel No. A 896/3

Inventory No. 80063

Title Catuṣpañcāśad-Upaniṣadaḥ

Remarks = B 65-19

Author

Subject Upaniṣad

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 30.1 x 13.8 cm

Binding Hole none

Folios 82

Lines per Folio 9–11

Foliation figures in both margins of the verso with marginal title u. ṣa

Place of Deposit NAK

Accession No. 2/181

Manuscript Features

Excerpts

Beginning

śrīgaṇēśāya namaḥ ||    ||

atha caturvedabrahmasiddhānte catuṣpaṃcāśadupaniṣado likhyante ||

oṃ brahmā devānāṃ prathamaḥ saṃbabhūva viśvasya karttā bhuvanasya goptā ||
sa brahmavidyāṃ sarvavidyāpratiṣṭhām atharvāya jyeṣṭhaputrāya prāha ||

atharvaṇeyāṃ pravadeta brahmātharvānāṃ purovācāṃgire brahmavidyāṃ | sa bhāradvājāya satyavahāya prāha bhāradvājoṃgirase parāvarāṃ || śaunako ha vai mahāśāloṃgirasaṃvidhivadrupasaṃnaḥ papracha kasmin tu bhagavāṃ vijñāne sacīm idaṃ vijñānaṃ bhagavatītī tasmai sahovāca || (fol. 1v1–4)

Sub-colophons

iti muṃḍakopanisada samāptaḥ || (fol. 4v1)
iti praśnopaniṣada samāptā || (fol. 7v4)
iti śrībrahmavidyopaniṣada samāptaḥ || 3 || (fol. 8r4)
iti kṣurikopaiṣada samāptaḥ || (fol. 8v9)
iti cūlikopaniṣada samāptaḥ || 5 || (fol. 9v3)
ity atharvaśiropaniṣada samāptaḥ || (fol. 12v3)
ity atharvaśiṣopaniṣada samāptaḥ || 7 || (fol. 13r7)
iti garbhopanisada samāptā || 8 || (fol. 14r10)
iti mahopaniṣada samāpta || 9 || (fol. 15r8)
iti brahmopaniṣat samāptaḥ || 10 || (fol. 16v8–9)
iti prāṇāgnihotropaniṣat samāptā || 11 || (fol. 18r7)
iti maṃḍūkopaniṣat samāptā || 12 || (fol. 19v10)
iti alātaśāṃtyākhyaṃ prakaraṇaṃ samāptaḥ ||    || ❁ || (fol. 26r2)
iti nīlarudropaniṣat samāptaḥ || 16 || (fol. 26v9)
iti nādabiṃdūpaniṣat samāptaḥ ||    || 17 || (fol. 27v4)
iti brahmabiṃdūpaniṣat tamāptaḥ ||    || 18 || (fol. 28r7–8)
⟨iti⟩ ity amṛtabiṃdūpaniṣat samāptāḥ ||    || 19 || (fol. 29r11)
iti dhyānabiṃdūpaniṣat samāptaḥ ||    || 21 || (fol. 20r6)
iti tejabiṃduḥpaniṣat samāptāḥ ||    || 22 || (fol. 30v4)
iti yogaśikhopaniṣat samāptaḥ ||    || 23 || (fol. 30v10–11)
|| 24 || yogatatvopaniṣat samāptaḥ ||    || (fol. 31r9)
iti saṃnyāsopaniṣat samāptaḥ ||    || 24 || (fol. 32r10–11)
āruṇer yogopaniṣat samāptaḥ ||    || 25 || (fol. 33v4)
iti kaṃṭhaśrudhirupaniṣat samāptaḥ ||    || 26 || (fol. 34r10)
iti piṃḍopaniṣat samāptaḥ ||    || 27 || (fol. 34v5)
ity ātmopaniṣat samāptaḥ ||    || 28 || (fol. 35r6)
iti prathamopaniṣat ||    || 29 || (fol. 36v8)
nṛsiṃhatāpopaniṣad ||    || (fol. 37r4)
iti caturthopaniṣat ||    || (fol. 40r8)
iti paṃcamopaniṣat ||    || (fol. 41v10–42r1)
ity ātharvaṇīyanṛsiṃho⟨ho⟩ttaratāpanīyopaniṣat ||    || (fol. 48v5)
ity āthārvaṇīyeṣu sudurmmatiḥ || vadhātibhāvanāṃ bhū-upaniṣat samāptā ||    || ❁ ||    || (fol. 53v3)
iti kenoṣitopani[ṣa]t samāptā ||    || (fol. 54v6)
iti nār[ā]yaṇopanīṣat samāptā ||    || (fol. 55r6)
ity ātharvaṇīye mahānārāyaṇopaniṣat samāptaḥ ||    || (fol. 64v7)
itī sarvopanīṣatsāraṃ samāptaṃ ||    || (fol. 65v10)
iti haṃsopaniṣat samāptaḥ || (fol. 66v9)
iti paramahaṃsopaniṣat ||    || (fol. 67v4–5)
brahmavallī-upanīṣat || ❁ || (fol. 69v5)
[i]ty ānaṃdavallī-upaniṣat samāpta || ❁ || (fol. 71v1–2)
iti bhṛguvallī[u]panīṣat samāptaḥ ||    || (fol. 72v10)
iti gāruḍopaniṣat ||    || (fol. 73r8–9)
iti kālāgnirudropaniṣat samāpta ||    || (fol. 73v8)
iti jābālopaniṣat samāptaḥ || (fol. 74v9)
ity atharvaṇarahasye pūrvarāmatāpanīyopaniṣat samāptaḥ ||    || (fol. 78r6)
ity ātharvaṇarahasye śrīrāmasyottaratāpanīyopaniṣat || (fol. 82r2–3)

End

vedair anekair aham eva vedyo vedāṃtakṛd vedavid eva cāham ||
na puṇyapāpe mama nāsti nāśo na karma dehendriyabuddhir asti ||
na bhūmir āpo na ca vahnir asti na cānilo nāsti na cāṃbaraṃ ca ||
evaṃ viditvā paramātmarūpaṃ guhāśayaṃ niṣkalam advitīyam ||
samastasākṣiṃ sadasadvihīnaṃ prayāti śuddhaṃ paramātmarūpam ||
yaḥ śatarudriyam adhīte so gnipūto bhavati sa vāyupūto bhavati sa kṛtyākṛtyāt pūto bhavati sa brahmahatyāyāḥ pūto bhavati tasmād avimuktām ātmāśrito tyāśramī sarvadā sakṛd vā japet anena jñānam āpnoti saṃsārārṇavanāśanam ||
tasmād evaṃ viditvainaṃ kaivalyaṃ phalam aśnute ||    || ❁ || (fol. 82r2–7)

Colophon

iti caturvedabrahmasiddhānte catuṣpaṃcāśadupaniṣadaḥ samāptāḥ ||    || ❁ ||    || (fol. 82r7)

Microfilm Details

Reel No. A 896/3

Date of Filming 08-07-1984

Exposures 92

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by SD/MD

Date 30-04-2013