A 896-7 (Bhagavadgītā)

From ngmcp
Jump to: navigation, search

Template:IP

Manuscript culture infobox

Filmed in: A 896/7
Title: [Bhagavadgītā]
Dimensions: 51.1 x 13.6 cm x 12 folios
Material: paper?
Condition: damaged
Scripts: Devanagari
Languages: Sanskrit
Subjects: Mahābhārata
Date:
Acc No.: NAK 1/987
Remarks:


Reel No. A 896/7

Inventory No. 39117

Title [Gītāgūḍhārthadīpikā]

Remarks

Author

Subject Vedānta

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State incomplete

Size 51.1 x 13.6 cm

Binding Hole

Folios 12

Lines per Folio 10

Foliation numeral in right margins of verso

marginal title

Place of Deposit NAK

Accession No. 1/987

Manuscript Features

Excerpts

Beginning

oṃ namo gaṇeśāya namaḥ | śrīkṛṣṇāya namaḥ ||
śrīsarasvatyai namaḥ bhagavatpādabhāṣyārthamālocyati sayatnataḥ |
sāyaḥ pratipadaṃ kurvve gītā gūḍḥārthadīpikāṃ || 1 ||
sahatu kasya saṃsāra syānentao paramātmakaṃ |
paraṃ niḥśraya saṃgītā śāstraḥ tyokyaṃ prayojanaṃ || 2 ||
saccidānandarūpaṃ tat pūrṇaṃ viṣṇo parapadaṃ ||
yatprāptaye samārabdhāḥ vedā kāṇḍatrayātmakāḥ || 3 || (fol. 1v1–2)

End

tatvevāhaṃ jātu nāśaṃ tatvaṃ name janādhipāḥ |
nacaiva na bhaviṣyāmaḥ sarvve vayamataḥ paraṃ ||
tu śbdodehātibhyo vyatirekaṃ sūcayati || yathāhaṃ ita pūrvvaṃ jātu kadācidapi nāsamiti(!) naiva apiti āsameva tathātvamapyāsīḥ(!) ime janā dhipāścāva etena prāgabhāva pratiyogitvaṃ darśitaṃ tathā sarvvavayaṃ ahaṃṃ ime janādhipāśca ataḥ paraṃ na bhaviṣyāma iti na apitu bhaviṣyāma eveti dhvaṃsāpratiyogitvamuktaṃ || ataḥ kālatrayepi satyayogitvādātmanonityatvenā nitryā dehādvai lakṣaṇyaṃ(!) siddhamityarthaḥ || 12 || nanu dehamātraṃ caitanya viśiṣṭamātmeti lokāyatikāḥ tathā ca sthūlohaṃ gaurohaṃ gachāmi(!)cetyādi pratyakṣā pra … (fol. 112v8–10)

Microfilm Details

Reel No. A 896/7

Date of Filming

Exposures

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by SD

Date 18-3-2004