A 897-24 Nārāyaṇopaniṣad

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 897/24
Title: Nārāyaṇopaniṣad
Dimensions: 32.5 x 12.5 cm x 1 folios
Material: paper?
Condition: damaged
Scripts: Devanagari
Languages: Sanskrit
Subjects: Upaniṣad
Date:
Acc No.: NAK 1/374
Remarks:


Reel No. A 897-24 Inventory No. 45990

Title Nārāyaṇopaniṣad

Subject Upaniṣad

Language Sanskrit

Manuscript Details

Script Devanagari

Material thyāsaphu

State complete

Size 32.5 x 12.5 cm

Folios 1

Lines per Folio 12

Place of Deposit NAK

Accession No. 1/374

Manuscript Features

Excerpts

Beginning

śrīgaṇeśāya namaḥ ||

oṃ atha puruṣo ha vai nārāyaṇo kāmayata |

prajāḥ ṣṛjeyeti | nārāyaṇat prāṇo jāyate manaḥ sa(2)rvvendriyāni (!) ca | khaṃ vāyur jyotir āpaḥ pṛthvī viśvasya dhāriṇīṃ || nārāyaṇāt brahmā jāyate nārāyaṇād rudro jāyate nā(3)rāyaṇād prajāpatiḥ prajāyate nārāyaṇād īndro jāyate nārāyaṇād aṣṭau vasavo nārāyaṇād-dekādaśārudro jāyaṃ(4)te nārāyaṇād dvādaśād ityāḥ sarvvā devatāḥ sarvve ṛṣayaḥ sarvvāṇi chaṃdāṃsi sarvvāṇI bhūtāni nārāyaṇād eva sam ut(5)padyaṃnte || (exp.1:1–5)

End

oṃ atharvaṇa(7)śiro yo dhīte prātarmadhīyāno rātrikṛtaṃ pāpaṃ nāśayati | sāyam adhīyāno divaakṛtaṃ pāpaṃ ṇāśayati mādhyaṃdinam ādityābhi(8)mukhodhīyānaḥ |

paṃcamahāpātakopapātakān pramucyaṃte | sa sarvvavedapārāyaṇaṃ (!) puṇyaṃ labhate | nārāyaṇe sāyujyam āpnoti(9) ya evaṃ veda || || (exp.2:6–9)

Colophon

iti nārāyaṇopaniṣadaṃ saṃpūrṇṇaṃ || (!) śubham astu || || ||(exp2:9)

Microfilm Details

Reel No. A 897/24

Date of Filming 09-07-2005

Exposures 2

Used Copy Kathmandu

Type of Film positive

Catalogued by MS/SG

Date 31-05-2005

Bibliography