A 897-2 Jñānatilaka

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 897/2
Title: Jñānatilaka
Dimensions: 23.7 x 10.4 cm x 18 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Vedānta
Date:
Acc No.: NAK 5/7770
Remarks:


Reel No. A 897-2

Inventory No.:27666

Title Jñānatilaka

Subject Vedānta

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 23.7 x 10.4 cm

Folios 4

Lines per Folio 9

Foliation figures in the upper left-hand margin of the verso under the marginal title jñā. ti. and lower right-hand margin of the verso under the word rāma

Place of Deposit NAK

Accession No. 5/7770

Manuscript Features

The text begins from folio 46.

Excerpts

Beginning

śrīgaṇeśāya namaḥ || || nārada uvāca ||

bhūtānāṃ ca narāśreṣṭa (!) jñānaṃ kena ca labhyate ||

evaṃ (6) jñānaṃ na jānāmi punarjanma na vidyate || 1 || ||

śrībhagavān uvāca ||

śariraṃ śarvavidyā(7)nāṃ śariraṃ sarvadevatā ||

śariraṃ sarvatirthāṇi gurubhaktiṣu labhyate || 2 || (!)

yāvadguru na kartta(8)vyā vināguru na siddhyatu ||

yāvadguru na karttavyā vināguru na siddhyatu 3 || ? (fol. 46v5–8)

End

gātrapavitragaṃgāyās tā(9)ranaṃ piṃḍaṃ pavitrakaṃ || (!)

tena puṇyena sarvaṃ ca brahmajñānaṃ ca labhyate ||

gṛhasthāne kṛtaṃ (49vv1) pāpaṃ brahmasthāne [[pra]]mucyate ||

brahmasthāne kṛtaṃ pāpaṃ viṣṇusthāne [[pra]]mucyate || 43 ||

vi(2)ṣṇusthāne kṛtaṃ pāpaṃ śivasthāne pramucyate ||

śivasthāne kṛtaṃ pāpaṃ gurusthāne pramu(3)cyate || 44

guyrusthāne kṛtaṃ pāpaṃ vajralepo bhaviṣyati ||

tan naraḥ narake yāṃti (!) yā(4)vac caṃdro divākara (!) || 45 || (fol. 49r8–49v4)

Colophon

iti śrīviṣṇunāradasaṃvāde jñānatilakaṃ || || (fol.49v4)

Microfilm Details

Reel No. A 897/2

Date of Filming 08-07-1984

Exposures 4

Used Copy Kathmandu

Type of Film positive

Catalogued by MS/SG

Date 26-05-2005

Bibliography