A 897-9 Tattvaviveka

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 897/9
Title: Tattvaviveka
Dimensions: 28.3 x 11.8 cm x 9 folios
Material: paper?
Condition: damaged
Scripts: Devanagari
Languages: Sanskrit
Subjects: Vedānta
Date:
Acc No.: NAK 3/98
Remarks:


Reel No. A 897-9

Inventory No.:77644

Title Tattvavivekasaṭīka

Remarks This text is assigned to Pañcadaśī.

Author Rāmakṛṣṇa

Subject Vedānta

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 28.3 x 11.8 cm

Folios 9

Lines per Folio 14–16

Foliation figures in the upper left-hand margin of the verso under the abbreviation paṃ. da. and lower right-hand margin of the verso under the word rāmaḥ

Place of Deposit NAK

Accession No. 3/98

Manuscript Features

Excerpts

«Beginning of the commentary on the basic text:»

oṃ śrīgaṇeśāya namaḥ

natvā śrībhāratītīrthavidyāraṇyamunīśvarau

pratyaktatvavivekasya (!) kriyate padadīpikā 1

prāripsitasya granthasyāvighnena parisamāptipracayagamanābhyāṃ śi(2)ṣṭācārapariprāptam iṣṭadevatāgurunamaskāralakṣaṇaṃ maṃgalācaraṇaṃ svenānuṣṭhitaṃ śiṣyaśikṣārthaṃ ślokenopanibadhnāti | arthād viṣayaprayojane sūcayati nama iti śaṃ sukhaṃ karotī(3)ti śaṃkaraḥ (fol. 1v1–3)

«Beginning the basic text:»

oṃ śrīhayavadanāya namaḥ

namaḥ śrīśaṃkarānandagurupādāmbujanmane

savilāsamahāmohagrāhagrāsaikakarmaṇe 1

tatpādāmburuhadvaṃdvasevānirmalaceta(8)sām

sukhabodhāya tatvasya (!) viveko yaṃ vidhīyate 2 (fol. 1v7–8)

«End of the basic text:»

parokṣaṃ brahmavijñānaṃ śānbdaṃ deśikapūrvakam |

budhhipūrvakṛtaṃ pāpaṃ kṛtsnaṃ dahati vahnivat 63

aparokṣātmavijñānaṃ śābdaṃ daiśikapūrvakam

saṃsārakāraṇajñānatamasaś caṇḍabhāṣkaraḥ 64

(6) itthaṃ tatvavivekaṃ

vidhāya vidhivan manaḥ samādhāya

vigalitasaṃsṛtibaṃdhaḥ

prāpnoti paramaṃ (!) padaṃ naro na cirāt 65 (fol. 9r5–6)

«End of the basic text:»

graṃthābhyāsaphalam āha. ittham iti nara ittham uktaprakāreṇa tattvavivekaṃ tattvasya brahmātmaikatva(4)lakṣaṇasya vivekaṃ kośapaṃcakād vivecanaṃ vidhāya kṛtvā tasmiṃstatve (!) vidhivac chāstroktaprakāreṇa manaḥsamādhāya sthirīkṛtya vigalitasaṃsṛtibaṃdho ʼparokṣa(8)jñānena nivṛttasaṃsārabaṃdhaḥ san paraṃ padaṃ niratiśayānaṃdarūpaṃ mokṣaṃ na cirād avilaṃbena prāpnoti satyajñānamānaṃdalakṣaṇaṃ brahma bhavatītyarthaḥ (fol. 9r3–4,8)

«Colophon of the basic text:»

iti pratyaktatva(7)vivekas (!) samāptaḥ1 (fol. 9r6–7)

«Colophon of the basic text:»

iti śrīmatparamahaṃsācāryyaśrībhāratītīrthavidyāraṇyamunivaryyakiṃkareṇa śrīrāmakṛṣṇākhyaviduṣā viracitā tattvavivekadīpikā samāptā. (fol. 9r9)

Microfilm Details

Reel No. A 897/9

Date of Filming not given

Exposures 9

Used Copy Kathmandu

Type of Film positive

Catalogued by MS/SG

Date 27-05-2005

Bibliography