A 898-10 Brahmasūtra

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 898/10
Title: Brahmasūtra
Dimensions: 35.6 x 13.6 cm x 59 folios
Material: paper?
Condition: damaged
Scripts: Devanagari
Languages: Sanskrit
Subjects: Vedānta
Date:
Acc No.: NAK 5/5456
Remarks:


Reel No. A 898-10 Inventory No. 12679

Title Brahmasūtra

Subject Vedānta

Language Sanskrit

Manuscript Details

Script Devanagari

Material Indian paper

State incomplete, faded and missing

Size 35.6 x 13.6 cm

Folios 59

Lines per Folio 9

Foliation figures in the upper left-hand and lower right-hand margin on the verso

Place of Deposit NAK

Accession No. 5/5456

Manuscript Features

Available folios are 1v22r, 29v66r

śāṅkarabhāṣyānusāri[[ṇī]] saṃkṣiptavṛttiḥ tṛtīyādhyāyasyāsamāptatṛtīyapādāntā khaṃḍitā

Excerpts

«Beginning of the root text:»

oṃ athāto brahmajijñāsā 1

janmādyasya yataḥ 2

śāstrayonitvāt 3

tattu samanvayāt 4 (fol. 1v5)

«Beginning of the commentary:»

āṃ śrīgaṇeśāya namaḥ

oṃ smṛtirūpaḥ paratrapūrvadṛṣtāvabhāsaḥ

adhyāsas tannivṛttae (!) ātmaikatvavidyāpratipataye (!) ca sarve vedāṃtā ārabhyaṃte athaḥ (!) sādhanasaṃ(2)patyanaṃtaraṃ ato hetor yasmād veda evāgnihotrādīnāṃ (fol. 1v1–2)

«End of the root text:»

kāryākhyānād apūrvaṃ 19

samāna evaṃ cābhedāt 20 (fol. 65v5)

«End of the commentary:»

kim ubhayatraikāvidyābhi(8)nnā vā | tatrāha yathā semāne (!) bhinnnāsu śākhāṣu vidyaikatveṃ goṇopasaṃhāraś ca bhavaty evam ekasyām api śākhāyāṃ bhavitum arhatīty upāsyā ʼbhe(9)dāt 19 (fol. 65v7–9)

Colophon

Microfilm Details

Reel No. A 898/10

Date of Filming 09-07-1984

Exposures 59

Used Copy Kathmandu

Type of Film positive

Catalogued by MS/SG

Date 30-12-2005

Bibliography