A 898-17(6) Kālāgnirudropaniṣad

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 898/17
Title: Kālāgnirudropaniṣad
Dimensions: 21.2 x 9.8 cm x 16 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Upaniṣad
Date:
Acc No.:
Remarks:

Reel No. A 898-17(6)

MTM Inventory No. 110748

Title Kālāgnirudropaniṣad

Subject Upaniṣad

Language Sanskrit

Manuscript Details

Script Devanagari

Material Indian paper

State complete

Size 21.2 x 9.8 cm

Folios *16

Lines per Folio 7–11

Foliation figures in the upper left-hand and lower right-hand margin on the verso marginal title is situated on the left top margin on the verso and word ram is situated under the right-hand foliation

Place of Deposit NAK

Accession No. 5/4749

Manuscript Features

Excerpts

Beginning

oṃ bhadraṃ noºº śāṃºº 3 ||

atha kālāgnirudropa(6)niṣadaḥ saṃvarttako gnir rṛṣiḥ | anuṣṭupchandaḥ | śrīkālāgnirudrodevetā | (7) śrīrudraprītyarthe jape viniyogaḥ ||

atha kālāgnirudraṃ bhagavaṃtaṃ sanatkumā(8)ra papracha (!) a[[dhī]]hi bhagavan tripuṇḍravidhiṃ satattvaṃ | kiṃ dravyaṃ | kiṃ sthānaṃ | ka(9)ti pramāṇam | kā rekhāh || ke mamtrāḥ | kā śaktiḥ || kiṃ daivataṃ | kaḥ karttā | kiṃ phala(10)m iti ca taṃ hovāca || (fol. 15v5–10)

End

sa sarvān devān dhyāto bhavati sa saṃ(5)tataṃ sakalarudramaṃtrajāpī bhavati sakalabhogān bhuṃktvā dehaṃ tyaktvā śiva(6)sāyujyameti na sa punar āvarttate na sa punarāvartta[[ta]] ity āha bhagavān kālāgni(7)rudraḥ yaḥ śṛṇotyadhīte sopyevam eva bhaviṣyatītyoṃ satyaṃ ity upa(8)niṣat || hariḥ oṃ tat sat sāṃbasadāśivārpaṇam astu | bhadraṃ ºº śāṃ ºº 3 | (fol. 16v4–8)

Microfilm Details

Reel No. A 898/17f

Date of Filming 09-07-1984

Exposures 3

Used Copy Kathmandu

Type of Film positive

Remarks Text begins from exposure 17.

Catalogued by MS/SG

Date 02-01-2006